________________
हरि०
तधोनयो जन्म
मात्रनिमित्तः प्रच्छदपटादेरुपरि देवघ्यायधो वैक्रियशरीरप्रायोग्यद्रव्यादानादिति,एतेन नरककुटोपपात उक्तो वेदितव्यः, पूर्वविश्रीतत्त्वार्थ- लक्षणशायं, आगन्तुकशुक्रशोणितादिकल्पपुद्गलाग्रहणात् , तत्स्थतयोग्यग्रहणादिति, एवमेवं त्रिविधं-सम्मूर्छनजन्म गर्भजन्म उप- योनिभेदाः
| पातजन्म च, शरीरतया आत्मलाम इत्यर्थः, इह चादौ सम्मूर्छनजन्म प्रत्यक्षबहुस्वामित्वात् , तदनु गर्भजन्म, प्रत्यक्षौदारिकशरी२ अध्या० | रसाधर्म्यात् , तत उपपातजन्म स्वामिवैधात् ॥३२॥
सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकैकशस्तद्योनय इति ।। ३३ ।। सूत्रं ।।। सम्बद्धमेव, सचित्तशीतसंवृत्ता मूलभेदेन सेतरा:-सप्रतिपक्षा मिश्राश्च उभययोगतः एकैकशः-एकैकाः सप्रतिपक्षा मिश्राश्च । ४ तद्योनयो-जन्मप्रत्यक्षौदारिकयोनय इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'संसार'इत्यादिना (पृ. ४८-८९) संसारे चतु
गतिकेपि जीवानां प्राणिनां अस्य-अनन्तरोदितस्य त्रिविधस्य जन्मनः सन्मूर्छनादेः एताः सचित्तादयः सचित्तशीतसंवृत्ताः
सप्रतिपक्षा इति सह प्रतिपक्षैः-अचित्तोष्णासंवृत्तः सप्रतिपक्षाः, मिश्राश्च द्वयैकीभावे, तद्यथा-सचित्ताचित्ता शीतोष्णा संव*तविवृत्ता, चः समुच्चये, एकैकशः एकैका, सचित्तादीनां सेतराः एकैका मिश्रा इति योनयो भवन्ति, एवमेता नव योनयः, | युवन्ति-मिश्रीभवन्ति आसु जन्महेतुद्रव्याणि कार्मणेन सहेति योनयः-उत्पत्तिस्थानानि,अमुमेवार्थ स्पष्टयनाह-'तद्यथे'त्यादिना,
सचित्ता-जीवप्रदेशाधिष्ठिता अचित्ता-तद्विपरीता सचित्ताचित्ता-उभयस्वभावा शीता शिशिरा उष्णा विपरीता शीतोष्णा-उभ-10 ॥१३५॥ यस्वभावा संवृत्ता-प्रच्छमा विवृत्ता-विपरीता उभयरूपा मिश्रति, इदानीमासां मध्ये यस्य या भवति तदेतदाह-तत्र नारक
॥१३५।। देवानामचित्ता योनिः परजीवप्रदेशांनधिष्ठिता,गर्भजानां तिर्यमनुष्याणां मिश्रा,त्रिविधाऽन्येषामिति उक्तव्यतिरिक्तानां
प्राणिनां अस्य-अनावृत्तः सप्रतिपक्ष
का
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org