SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आकारण प्रतीतिः माशक्याह-एते हि यस्मानंगमादयो नया जीवं प्रति जीवमंगीकृत्य 'औपशमिकावियुक्तभावग्राहिणः' औपशमिकादि-16 श्रीतत्वार्थ-H ५ युक्तं भावं-अर्थ ग्रहीतुं शीला यतः,अतः सिद्धिगतावपि क्षायिकभावात् पंचग्रहणमिति । 'नोजीव' इत्यादिना, नोजीव उच्चरिते हरि० |अजीवद्रव्यं धर्मादि प्रतीयत इति वर्त्तते, जीवस्य वा देशप्रदेशी, देशः शिरोऽङ्गादिविभागः, प्रदेशस्त्वविभजनीयः कश्चित् | | नोशब्दस्य सर्वदेशप्रतिषेधवचनत्वादिति, अजीव'इत्यादि, अजीब इति बोच्चरिते अजीबद्रव्यमेव धर्मादि, प्रतीयत इति वर्त्तते, 0 सर्वप्रतिषेधवाचकत्वादकारस्य, पर्युदासस्य चाथितत्वादिति,'नोअजीव'इत्यादि,नोअजीव इति चादिष्टे जीव एव,नाभावो नापि | भावान्तरं, प्रतीयत इति वर्तते, तस्य वाज्जीवस्य देशप्रदेशाविति पूर्ववत् , द्वयोरपि नोकाराकारयोः सर्वप्रतिषेधवाचकत्वात् , दो प्रतिषधौ प्रकृतं गमयत इति कृत्वा ।। एवमधिकृतनयवक्तव्यतामनियाप एवंभृतवक्तव्यतामधिकृत्याह-एवंभूते'त्यादि, | एवम्भृतनयेन तु जीव इत्याकारिते-उच्चरिते सति भवस्थ' इति भवे स्थितो भवस्थः संसारी जीवः प्रतीयते,कस्मात् सिद्धिगतित्याग इत्याह-एष हि' इत्यादि, एप यस्मान्नयः-एवम्भृतः जीवं प्रत्येवं प्रवृत्तः-यदुत औदयिकादिभावग्राहक एव --औदयिकादिभावयुक्तं जीवमिच्छति, शब्दप्रवृत्तिनिमित्तापेक्षणात् यदाह जीवतीति, जीव प्राणधारणे, प्राणानिन्द्रियादीन | धारयतीत्यर्थः, तच्च जीवनमिन्द्रियादिलक्षणं सिद्ध न विद्यते, तन्निबन्धनकाभावात् , तस्माद्भवस्थ एव जीव इत्येवंभूतनि | गमनं ।। 'नोजीव' इत्युच्चरिते अजीवद्रव्यं धादि,प्रतीयत इति वर्तते,सिद्धो वा,तस्य प्राणलक्षणजीवलिङ्गानुपपत्तेः,नोशब्दस्य ॥१०४|| | सर्वप्रतिषेधवाचकत्वात , एतन्नयमतेन देशवाचकत्वासिद्धः, देशिन एव देशत्वात , भिन्नस्य तद्देशत्वायोगात , सम्बन्धानुपपत्तेः, अनवस्थाप्रसङ्गादिति, अजीवे'त्यादि, अजीव इति उच्चरिते अजीवद्रव्यमेवाण्यादि, सर्वप्रतिषेधवाचकत्वादकारस्य, 'नोअजीव' ॥१०॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy