SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ नयलक्षणार्याः आकारणप्रतीतिः |सत्ता-महासामान्यं संज्ञादयो-नामस्थापनाद्याः एषां निश्चयो-विशेषः तमपेक्षते-अभ्युपैति समुदायादिना निश्चयापेक्षः, श्रीतच्चार्थ-18 समुदायादीनां समुदायादिव्यतिरेकेणाभावात् ,न समुदायादीनां समुदायः समुदायिभ्योऽन्यः,न चमनुष्यत्वं मनुष्यातिरिक्तं,न चाकहरि० तिराकृतिमद्भयः,न सत्ता सद्भयः, न च नामादयो नम्यमानादीन्यन्तरेण, विशेषप्रधानत्वात , तदपेक्षं तं विद्यादिति सम्बन्धः, 'लोकोपचारनियत'मिति लोकोपचारनिषण्णः,लोकोपचारस्तु दह्यते गिरिर्गलति भाजनमित्यादि, व्यवहार मिति नयं, विस्तृतमुपचरितार्थश्रयणाद्विस्तीर्ण विद्यादित्यवबुध्येत३॥ ऋजुसूत्रशब्दनयसंग्रहमाह-'साम्प्रत'मित्यादिना,साम्प्रतविषयग्राहक-वर्त्त-| |मानज्ञेयपरिच्छेदकं ऋजुसूत्रनयं प्रकान्तमेव समासतः-संक्षेपेण विद्यात-जानीयाद् ,यथार्थशब्दमित्यनेनैवंभूत एव प्रकाशितो | लक्ष्यते,सर्वविशुद्धत्वादस्येति,दर्शितमेतत् ,साम्प्रतसमभिरूढसंग्रहार्थमाह-'विशेषितपदं त्वि'ति विशेषितं पदं-नामादि प्रसिद्धपू-| वकत्वादित्यादिना, शब्दनय'मिति।। इतिशब्दो नयानुस्मरणनिष्ठासूचकः । अत्राह परः-'अथेत्युपन्यासे, जीव इति शुद्धपदेनाका- | | रिते-आदिष्ट इति योगः,तथा नोजीव इति देशसर्वप्रतिषेधे वा नियुक्ते,एवं 'अजीव' इति प्रतिषेधे वा नियुक्ते, एवं नोअजीव इति । | प्रतिषेधद्वयसमन्विते एवमाकारिते उच्चरिते सति केन नयेन नगमादिना कोऽर्थः प्रतीयत इति,प्राग् घटपदार्थमजीवमेव केवलमधिकृत्यैव तदर्थप्ररूपणा कृतेति संशयबीजं परस्य,एवं पूर्वपक्षसंभवे सरिराह-'अनोच्यत' इत्यादि, जीव इत्याकारिते शुद्धपदेनादिष्टे किमित्याह-नैगमेत्यादि,नैगमश्च देशसंग्रहश्च व्यवहारश्चेत्यादिः समासः,नैगमेन देशग्राहिणा तथा व्यवहारेण विशेषग्राहिणा ऋजुस्त्रेण वर्नमानग्राहिणा साम्प्रतेन समभिरुदेण च एभिः सवैरेव संगृह्यभूतवजैः पंचस्वपि गतिपु-नरकतिर्यक मनुष्यदेवसिद्धिगतिलक्षणेभ्यः अन्यतमो नारकादिगतिवर्ती जीव इत्येवं जीवः प्रतीयते, नाभावो नापि भावान्तरं, कस्मादिति चोदकाभिप्राय ॥१०॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy