SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि० आकारणप्रतीतिः इत्याकारिते भवस्थ एव जीव इति प्रतीयते, प्रतिषेधद्वयस्य प्रकृतगमकत्वाद् , देशप्रदेशानभ्युपगमे कारणमाह-'समग्रार्थ'त्यादिना, 0 | समग्रः-सम्पूर्णः अथों-वस्तु समग्रार्थ ग्रहीतुं शीलमस्येति विग्रहस्तद्भावः तस्मात् , अस्य नयस्यैवंभूतस्य नानेन-एवंभूतनयेन || | देशप्रदेशो-स्थूलसूक्ष्मावयवौ गृह्यते इति, एवमेकवचनेन चत्वारो विकल्पा दर्शिताः, एवं द्विवचनबहुवचनाभ्यामपि द्रष्टव्या * इत्यभिधातुमाह-एवं जीवो जीवा' इति, द्वित्वबहुत्वाकारितेष्वपि चत्वारो विकल्पाः, तद्यथा-जीवी नोजीवौ अजीबो नोअजीवौ, बहुवचनेऽपि जीवाः नोजीवाः अजीवा नोअजीवा इति, एकवचन द्वित्वबहुत्वाकारितेष्यप्येवमेवाभ्युपगमो नेगमादीनामि| त्यर्थः, सर्वसंग्रहमधिकृत्याह-'सर्वसंग्रह'त्यादि, सर्वसंग्रहेण तु नयेन-सामान्यवस्तुग्राहिणा जीवो नोजीव इत्यादि एकवचनद्विवचनानां विकल्पा नेष्यन्ते, अस्य ह्येवंभूतं वस्तु शुन्यं-प्रतिपत्यगोचरः, कस्मादित्याह-एष ही'त्यादि, एष यस्मान्नयः संख्यानन्त्याज्जीवानां बहुत्वमेवे(च्छती)ति प्रतीयते, 'यभाग्राही'ति नैकवचन द्विवचनार्थः इह विद्यत इत्यभिप्रायः, चित्र-0 मतश्चैष इत्येवमविरोधः,अयं विशेषोऽनेन प्रतिपनो देशसंग्रहव्यवहारादिभ्य इति भावना पूर्ववत् , 'शेषास्त्वित्यादि,शेषास्तु नैगमादयो नयाः जात्यपेक्षमेकस्मिन्नेव जीवादौ बहुवचनमिच्छंति, कथमित्याह-'जात्यपेक्षं' जातिम्-सामान्यरूपामपेक्षते यत्तआत्यपेक्षं बहुवचनं, जातेरनेकाश्रयत्वात् , जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यां (पा.१-२-५८) बहुवचनात् बहुषु चैकवचनं जात्यपेक्षमेवेति, सर्वाकारितग्राहिण' इति सर्ववचनादिभिराकारितान्-उच्चारितान् अनेकान विकल्पान् गृहंति तच्छीलाश्चेति सर्वाकारितग्राहिण इति एतन्मतसमाप्त्यर्थः, 'एच'मित्यादि, एवं सर्वभावेषु-धर्मास्तिकायादिषु नयवादेनानु(धि.मु.)गमः अनुस- D रणलक्षणः कार्यः इत्यतिदेश एपः। एवं प्रमेयनयानुगम उक्तः,साम्प्रतं प्रमाणमधिकृत्यैनमभिधातुं चोदकद्वारेणाह-'अत्राहे'त्यादि, ॥१५॥ eull Jan Education For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy