SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ त्यादि वाक्योपन्यासः, 'सम्यगिति इतिशब्दनार्थाद्वयवच्छिन्नः सम्यक्शब्दो गृह्यते,स किमित्याह-'प्रशंसाः प्रशंसा श्लाघा तवार्थ हरि० वृत्तौ । अर्थः-अभिधेयोऽस्येति प्रशंसार्थः 'निपातः' निपात्यतेऽर्थादिद्योतकतयेति निपातः, न नामादि पदमित्यर्थः, इदं किल निसर्गसम्य- प्रशंसा कारिकाः||ग्दशनं,स्वत एव लाभात् पूजितः,अतः अंतरङ्गत्वेनाव्युत्पत्निपक्षाश्रयं व्याख्यानं,व्युत्पत्तिपक्षं त्वधिकृत्याह-'समंचतेर्वा भावः भावश्च संपूर्वादंचतेर्धातोः क्विप्प्रत्ययान्तस्यैतद्रूपं सम्यगिति, समंचति-गच्छति व्यामोति सर्वान् द्रव्यभावानिति सम्यक, कथोत्र. यत्तत् दर्शनं रुचिरूपं तत् समंचति-सकलद्रव्यास्तिकादिनयमताङ्गीकरणेन गच्छति व्यामोति जीवादीन् पदार्थान् , एवं यदा | दृष्टिः प्रवर्तते तदा सम्यगिति कथ्यते, वेति विकल्पार्थः, इह किलाधिगमसम्यग्दर्शनाश्रयं व्याख्यानं, तस्य प्रायो द्रव्यास्तिकाद्य-I7 |धिगमेनैव प्रवृत्तेरिति, एवं सम्यकशब्दं निरूप्य दर्शनशब्दनिरूपणायाह-'भावे(वः मु.) दर्शन 'मिति, इह नकस्मिन् कारके ल्युट् भवति करणादिके, पश्यति स तेन तरिमस्तस्मात् , तत् सर्वापोहेन विशिष्ट एव कारके भावाख्ये खल्वयं द्रष्टव्यः, दृष्टिदर्शन-0 मित्यर्थः, भावार्थगर्भमेतदेवाह-दृशे रिन्यादिना. दृशेर्धातोः, दर्शनमिति यदेतद्रूपं भावाभिधायि तद् दृशेरिति भावः, अर्थस्याव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिः, प्राप्तिः--उपलब्धिः, व्यभिचरत्यवश्यमिति व्यभिचारिणी, सा चैकनयमतावलम्बिनी १० मामान्यमेवास्ति न विशेषा इत्यादि, कारणान्तरेणापक्षेपात , न व्यभिचारिणी अव्यभिचारिणी, या सर्वनयमतावलंबिनी अस्ति | सामान्यं विशेपानुविद्वामिन्यादिरूपाऽप्रतिपक्षनया सत्या,एनामेव कथयति 'सर्वेन्द्रियानिन्द्रियार्थप्राभिरिति,'सर्याणि-निव॥१७॥ | शेषाणि 'इन्द्रियाणि' इन्द्रस्य--जीवस्य लिङ्गानि स्पर्शनार्दनि मनःषष्टानि तेषामर्थाः-स्पर्शादयः नेपामिन्द्रियानिन्द्रियार्थानां । ॥१७॥ प्राप्तिः-उपलब्धिः स्वतः परतो वा तदर्थप्रकाशनोत्तरकालभाविनी मुचिः अध्यवमायरूणा दर्शनं, यदेवभृतं दर्शनं तद्रेशियन Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy