SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ तत्वार्थहरि० सम्यग्दर्शनलक्षणं घोतकमपेक्षत इत्याह-तत् सम्यग्दर्शनं, एतदुक्तं भवति-यत्रानन्तरोदिता प्राप्तिस्तत् सम्यग्दर्शनं,एतदेव निपातयोगेन पक्षद्वयमधिकृत्य विशेषतो योजयाह-'प्रशस्त'मित्यादि, 'प्रशस्तं दर्शन' प्रशस्त मुक्तिसुखहेतुत्वात् ,सम्यग्दर्शनं तत्त्वस्य, तत्स्वाभाव्याद् , आवरणदोषतोऽन्यथाप्रतीतेः, तथारुचिप्रधानमित्यर्थः, अयमव्युत्पत्तिपक्षार्थः,व्युत्पत्निपक्षार्थमाह-'सङ्गत मित्यादि, सङ्गतं च नित्यानित्याद्यधिगमानुसारप्रवृत्तं दर्शनं,तच्चाधिगमादेव समुपजाता रुचिरिति भावः। एवं सम्यग्दर्शनशब्दावयवव्यारव्यानेन सम्यगज्ञानचारित्रयोरपि लेशतः काका व्याख्यानं कृतमेव वेदितव्यं,तथाहि-सम्यग्ज्ञानशब्देऽपि सम्यकशब्दः प्रशंमार्थो निपातः,समंचतेर्वा, ज्ञानमिति च भाव एव, एवं चारित्रमपि, स्वस्थाने च विशेष वक्ष्यामः,सर्वत्र चाव्युत्पत्तिपक्षः प्रथमं तत्पूर्वक एव व्युत्पतिपक्ष इति ज्ञापनार्थ, तथाहि-ज वर्णादीनां व्युत्पत्तिः, तत्पूर्वकाश्च पदादयः, इन्यलं प्रसङ्गेन ।। सम्प्रति यथोद्दिष्टानां सम्यग्दर्शनादीनामाद्यस्य लक्षणमाह तत्र-तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ सूत्रं (२) | तत्रशब्द उपन्यासार्थः, तत्वार्थश्रद्धानं-रुचिरूपं सभ्यग्दर्शनं-मिथ्यात्वमोहनीयक्षयादिनिमित्तम् , अज्ञानात परिणामान्तरमिति, सूत्रसमुदायार्थः, अवयवार्थाभिधित्सया त्वाह भाष्यकार:-"तत्वाना" मित्यादि, (पृ.६-५) तत्त्वानाम्-अविपरीतानामर्थानाम्-अर्यमाणानां जीवादीनां श्रद्धानम्-एवमेतदिति रुच्यभिप्रीतिरूपं तत्वार्थश्रद्धानमिति, आह-यत्तचं तन्नार्थ विहा| यान्यद्भवितुमर्हति अर्थो वा तच्चमन्तरेणेत्ययुक्तं द्वयोरुपादानं, नायुक्तं, कपिलादिपरिकल्पितस्य नित्यादेरर्थस्य तच्चविशेषणा-8 योगात् , अर्थक्रियाविरहेण तस्यानर्थत्वादिति प्रतिपादितमन्यत्र, अर्थश्च स तेषामिति तद्व्यपोहाथं द्वयाभिधानं, तच्चानाम MamiDisadiwamindeindi madamsumadAHISAMADHmmuni"5 ॥१८॥ 0 Jan Educatio international For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy