________________
श्रीनचार्थ-
हरि०
लाभक्रमः
अतत्त्वं चैतत् , न केवलं ज्ञानमिष्टसिद्धये सत्क्रियारहितत्वात् पावत् , न च क्रियामात्रं विशिष्टज्ञानरहितत्वादंधवदिति,अत आह'एकतरस्यापि' सम्यग्दर्शनादेरभावे-अलामे असाधनानि-अनिर्वकानीत्यतः समुदायवाचकत्वान्मोक्षमार्गशब्दस्य न्याय्य एकवचननिर्देशः, आह-इत्येष त्रिविधो मोक्षमार्ग इत्यनेनैव गतार्थमेतत् , न, सामस्त्यांगत्वात् ,प्रत्येकसाधनत्वेऽपि त्रिविधत्वाविरोधात् , असिपरश्वादिच्छेदसाधनेषु तथा तथा दर्शनादिति, अतस्त्रयाणां-सम्यग्दर्शनादीनां ग्रहणम्-आश्रयणं मोक्षार्थिना कर्तव्यमिति विधिः। एतेषामेव लामविधिमाह-एषांचे'त्यादिना, एषा'मिति दर्शनादीनां, चः समुच्चये, यथा समस्तानां मुक्तिहेतुता प्रतिपन्ना एवमिदमपि च प्रतिपत्तव्यं, 'पूर्वरग लाभ' इति सूत्रक्रममङ्गीकृत्य पूर्वस्य-सम्यग्दर्शनस्य लाभे-प्राप्तौ 'भजनीयं' विकल्पनीयं स्याद्वा न वेति, 'उनरं' ज्ञानं चारित्रं च,तथा देवनारकतिरश्चां मनुष्याणां केपांचित् सम्यग्दर्शनलाभेऽपि नाचा| रादिगोचरं विशिष्टं ज्ञानं, तथा केषांचिन्मनुष्याणां तल्लाभेऽपि न सामायिकादि विशिष्टं चारित्रमिति, 'उत्तरलाभेऽपि' (तु मु.) सूत्रक्रमप्रामाण्याचारित्रलाभे 'नियतो निश्चितः 'पूर्वलाभः' ब्रानलाभः,तदभावे सम्यक्चारित्राभावात् , एवं ज्ञानलाभे नियतो दर्शनलाभः, तदभावे सम्यग्बोधायोगात् आह-ज्ञानचारित्रे अधिकृत्य युक्तमुक्तमेतत् , तयोः कालभेदेनापि भावात् , ज्ञानदर्शने पुनरयुक्तं, युगपद्धावादिति, तथाहि-यदेव मिथ्यात्वमोहनीयक्षयोपशमादेः सम्यग्दर्शनं तदेव मत्यादिज्ञानमिति, उच्यते, अस्ति एतत्,तथापि ज्ञानावरणीयक्षयोपशमादिनिमित्तं ज्ञानं तथारुचिपरिणामभावे भवतीति तत्पूर्वकमुच्यते,न किंचिदत्रायुक्तम् , अत एव | कस्यचित् सम्यग्दर्शनलाभानन्तरं मृतस्य विशिष्ट ज्ञानं न भवत्पपीलियापिनी भजना, उदएन प्रसन, अक्षरगमनिकामात्रफल
Hi |त्वात् प्रस्तुतारम्भस्येति ॥ सूत्रोपन्यस्तान मम्यग्दर्शनाद्यवयवान् प्रविभागतो व्याचिख्यासुराह-"तत्र सम्यगि"त्यादि, तत्रे'
॥१६॥
॥१६॥
Jan Education n
ational
For Personal Private Use Only
www.jainelibrary.org