________________
I
पावणे भवतस्ता पायो-निरनुदन् परान
मृपावादर लक्षणं
वृत्तिः परिकरः, हिंसानिवृत्तिपरिरक्षणार्थप्रेव हि मृपावादादिनिवृत्तय उपदिष्टाः, तत्र हिंसा-अमिहितलक्षणा येन वचसा उच्यश्रीतस्वार्थहरि०
मानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिसायुक्तं वचः सत्यमप्यागमे कुत्सितत्वादनृतमेव भवति,यतः प्राणिपीडापरिरक्षणार्था ७ अध्या .
| मृषावादादिनिवृत्तिरिति । तथा पारुष्ययुक्तं, परुषो-निष्ठुरस्तद्भावः पारुष्यं, निष्ठुरवचनाभिव्यंग्यमन्तर्गताशुभभावपिशुनं, तदपि | परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितं, तथा पैशुन्ययुक्तं मर्मसु नुदन् परान् पिशुन उच्यते तद्भावः पैशून्यं, येन येन वचसा । | उच्चार्यमाणेन परस्य प्रीतिर्विहन्यते तत् सर्व पैशून्ययुक्तमिति,आदिशब्दान् वाक्छलशठदम्भकल्कविकारोल्लप्तिककटुकसंदिग्धाहिता| मिताप्रशस्तविकथाश्रितप्रवचनविरुद्धसावधग्रहणमिति । आगमश्च "जा य सच्चा ण वत्तवा, सञ्चामोसा य जा मुसा । जा य बुद्धेहिं ५ | णाइण्णा,ण तंभासिज पण्णवं ॥१॥" वाचकेनाप्युक्तं "सद्भावदोषवद्वाक्यं, तत्त्वादन्यत्र वर्त्तते । सावधं चापि यत् सत्यं, तत् सर्वमनृतं | विदुः ॥२॥" तथा परेणाप्युक्तं-"अनृतमसद्वचनं स्याच्चतुर्विधमसच्च जिनवरैदृष्टम् । सद्भूतप्रतिषेधोऽसद्भूतोद्भावनं च तथा ॥१॥ | नास्ति घटः शशश्टंगमस्तीति ॥ गर्हितवचनं चासत् सतोऽपि वा वचनमन्यथा यत् स्यात् । गर्हितमुपघातादीतरच गौरश्व इति वचनम् ।।२॥" तस्मात् प्रमत्तयोगादसदमिधानमनृतमिति व्यवस्थितं, तश्च संक्षेपतश्चतुःस्थानसंगृहीतं, सर्वव्यविषयमनृतं, द्रव्याणि |च लोकाकोकावच्छिन्नानि, कालो रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिगत आत्मा, अनेनैतदपि प्रतिक्षिप्तमवसेयं-'न नर्मयुक्तं ।।
| वचनं हिनस्ति, न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे, पंचानृतान्याहुरपातकानी"॥१॥ति, अपरे तु मोहादयुक्तं ॥३१६||R मृपावादलक्षणं ब्रवते-“अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषा वचः।" यद्वचनं यमर्थ ब्रवीति तस्मिन्नन्यथा संज्ञी भवति चौर
मामचौरमिति, यं वाऽधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद् वाक्यं मृषावादः, अर्थाभिज्ञश्चाभिज्ञातुं समर्थो,
॥३१६॥
Jan Education n
ational
For Personal Private Use Only