SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आयुर्वि चार: | अपवर्तनीयानि यानि प्रागुपन्यस्तानि, किमित्याह-नियतं सोपक्रमाणीति अवश्यं मोपक्रमाण्येव, बन्धकाल एव तथावि-] श्रीतवार्थहरि० || धाध्यवसानादेस्तथाविधबन्धभावादिति ।। तत्र२ अध्या . औपपातिकचरमदेहोत्तमपुरुषासंगोपवर्षापुषोऽनपर्वस्यायुष इति ॥५९ ।। सूत्रं ॥ ___औपपातिकचरमदेहोत्तमपुरुषाः असंख्येयवर्यायुषः अनापर्यायुत एव भवन्ति, नामसलत्पुरस्तीति सूनसामुदागा। अब| यवार्थ त्वाह-'औपपातिकाः' उपपातजन्मानो नारकदेवाः, चरमदेहा अन्त्यदेहाः तज्जन्ममोक्षगामिनः,उत्तमपुरुषाः-तीर्थकरचक्रवर्तिवासुदेवबलदेवाः असंख्येयवर्षायुषो मिथुनपुरुषा इति, एते सर्व एव अनपवायुषो भवन्ति, एतदेव स्पष्टयन्नाहतत्रौपपातिका नारका देवाश्चेत्युक्तं प्राग् ,अधुनाऽभिधेयं, चरमदेहास्तु मनुष्या एव भवन्ति,नान्ये देवादयः, चरमदेहा इति कोऽर्थः ? इति प्रश्ने सत्येतदाह-अन्त्यदेहा इत्यर्थः, मा भून्मनुष्यभवमेवाधिकृत्यैतद् अनागामिदेवभवादिवदित्याह-ये तेनैव शरीरेण सिद्धयन्ति निष्ठितार्था भवन्तीति भावः, उत्तमपुरुषास्तीर्थकरचक्रवर्त्तिनो वासुदेवबलदेवाः,गणधरादयोऽपि चान्ये, असंख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च भवन्ति, न सर्वत्र सदैवेत्याह-सदेवकुरूत्तरकुरुषु अकर्मभू| मिष्विति सम्बन्धः, एताँस्तृतीयाध्याये वक्ष्यामः, तथा सान्तरद्वीपकासु एतास्वेव, एतेऽपि वक्ष्यमाणलक्षणा एव (अन्त रद्वीपान् कायंतीति अन्तरद्वीपकाः,) अकर्मभूमिषु' वक्ष्यमाणासु हिमवदादिकासु वक्ष्यमाणासु कर्मभूमिषु च भरताद्यासु वक्ष्य॥१५२।। Rमाणास्वेव, न सदैवेत्याह- सुषमसुषमायां वक्ष्यमाणलगायां एवं सुषमायां सुषमदुषमायामित्येतासु च तिसृषु समासु असङ्ख्थेयवर्पायुषो भवन्ति, गणनया संख्यातीतवर्षायुष इत्यर्थः, 'अत्रैव चे'त्यादि, अत्रैवासङ्खयेयवर्षायुषामधिकारे FEEEEEEEES ॥१५२॥ Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy