________________
आयुर्वि
चार:
| अपवर्तनीयानि यानि प्रागुपन्यस्तानि, किमित्याह-नियतं सोपक्रमाणीति अवश्यं मोपक्रमाण्येव, बन्धकाल एव तथावि-] श्रीतवार्थहरि०
|| धाध्यवसानादेस्तथाविधबन्धभावादिति ।। तत्र२ अध्या
. औपपातिकचरमदेहोत्तमपुरुषासंगोपवर्षापुषोऽनपर्वस्यायुष इति ॥५९ ।। सूत्रं ॥ ___औपपातिकचरमदेहोत्तमपुरुषाः असंख्येयवर्यायुषः अनापर्यायुत एव भवन्ति, नामसलत्पुरस्तीति सूनसामुदागा। अब| यवार्थ त्वाह-'औपपातिकाः' उपपातजन्मानो नारकदेवाः, चरमदेहा अन्त्यदेहाः तज्जन्ममोक्षगामिनः,उत्तमपुरुषाः-तीर्थकरचक्रवर्तिवासुदेवबलदेवाः असंख्येयवर्षायुषो मिथुनपुरुषा इति, एते सर्व एव अनपवायुषो भवन्ति, एतदेव स्पष्टयन्नाहतत्रौपपातिका नारका देवाश्चेत्युक्तं प्राग् ,अधुनाऽभिधेयं, चरमदेहास्तु मनुष्या एव भवन्ति,नान्ये देवादयः, चरमदेहा इति कोऽर्थः ? इति प्रश्ने सत्येतदाह-अन्त्यदेहा इत्यर्थः, मा भून्मनुष्यभवमेवाधिकृत्यैतद् अनागामिदेवभवादिवदित्याह-ये तेनैव शरीरेण सिद्धयन्ति निष्ठितार्था भवन्तीति भावः, उत्तमपुरुषास्तीर्थकरचक्रवर्त्तिनो वासुदेवबलदेवाः,गणधरादयोऽपि चान्ये, असंख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च भवन्ति, न सर्वत्र सदैवेत्याह-सदेवकुरूत्तरकुरुषु अकर्मभू| मिष्विति सम्बन्धः, एताँस्तृतीयाध्याये वक्ष्यामः, तथा सान्तरद्वीपकासु एतास्वेव, एतेऽपि वक्ष्यमाणलक्षणा एव (अन्त
रद्वीपान् कायंतीति अन्तरद्वीपकाः,) अकर्मभूमिषु' वक्ष्यमाणासु हिमवदादिकासु वक्ष्यमाणासु कर्मभूमिषु च भरताद्यासु वक्ष्य॥१५२।। Rमाणास्वेव, न सदैवेत्याह- सुषमसुषमायां वक्ष्यमाणलगायां एवं सुषमायां सुषमदुषमायामित्येतासु च तिसृषु
समासु असङ्ख्थेयवर्पायुषो भवन्ति, गणनया संख्यातीतवर्षायुष इत्यर्थः, 'अत्रैव चे'त्यादि, अत्रैवासङ्खयेयवर्षायुषामधिकारे
FEEEEEEEES
॥१५२॥
Jan Education International
For Personal Private Use Only