SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थहरि० ॥ ५४ ॥ Jain Education International 9 तत्थे” त्यादि, अतस्तत् सम्यग्दर्शनमेकजीवाङ्गीकरणेन नानाजीवाङ्गीकरणेन च परीक्ष्यं एतदुक्तं भवति - एकेनं प्राप्तं सत् कियन्तं कालमनुपालयत इति, नानाजीवैश्व कियन्तं कालं धार्यत इति परीक्ष्यम्, 'एक जीवं प्रती 'त्यादि, पूर्व भावित एव ग्रन्थ | इति, स्थितिद्वारे नानाजीवान् प्रति सर्वाद्धां - सर्वकालं, महाविदेहादिक्षेत्रमाश्रित्याव्यवच्छेदात् इयं तु स्थितिः क्षायोपशमि| कस्य चिन्तिता, औपशमिकस्य तु यथासम्भवं अन्तर्मुहूर्त्तप्रमाणेति, क्षायिकस्य तु सर्वदाऽवस्थानम् ५। अतोऽनन्तरं अन्तरद्वारं स्पृशति - 'अन्तरं ' इत्यनेन, सम्यग्दर्शनं प्राप्य पुनश्वोज्झित्वा मिथ्यात्वदलिकोदयात् पुनः कियता कालेन लप्स्यत इति पृच्छति - 'सम्यग्दर्शनस्य को विरहकाल' इति, सम्यग्दर्शनं प्राप्य पुनश्वोज्झित्वा यावन्न पुनः सम्यग्दर्शनमासादयति स विरहकालः - सम्यग्दर्शनेन शून्यः कालः कियानिति, औपशमिकक्षायोपशमिके निश्रित्य निर्णयवाक्यं प्रवृत्तं- 'एक जीवं प्रती 'त्यादि, | एको जन्तुरौपशमिकं क्षायोपशमिकं वा प्राप्य उज्झित्वा पुनः कश्चिन्मुहूर्त्तस्यान्तर्लभते कश्चित्तु अनन्तेन कालेन लभते, स |चानन्तः काल एवमाख्यायते – उत्कृष्टतोऽपार्द्धः पुद्गलपरावर्त्तः, पुद्गलपरिवर्त्तो नाम यदा जगति यावन्तः परमाणवस्ते औदारिकादितया सर्वे परिभुक्ता भवंति, स पुद्गलपरावर्त्तः औदारिकेवेक्रियतैजसभाषाप्राणापानमनः कर्म्मभेदात् सप्तधा, एतत्समुदायस्याद्ध गृह्यते किंचिन्न्यूनं एतत् प्रतिपादयितुं कथं शक्यते इति चेदुपाई पुद्गलपरावर्त्त इत्यनेन, उच्यते, 'समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि प्रवर्त्तन्त' इतिन्यायात्, अयं चार्द्धशब्दः न समप्रविभागवचनः, किंचिन्न्यूनाभिधायित्वाच्च पुंल्लिङ्गः, उपगतोर्द्ध: उपार्द्ध: - किंचिन्न्यून इति प्रादिसमासः, 'नानाजीवा 'निति सर्वजीवान् नास्त्यन्तरं, विदेहादिषु सर्वकालमवस्थानादिति, क्षायिकस्य त्वनपगमान्नास्त्यन्तरं ६ | द्वारान्तराभिधित्सयाऽऽह - 'भाव' इति, यैमा रुचिर्जीवस्य जिनवचनश्रद्धायिनी सा कस्मिन् For Personal & Private Use Only www अन्तरं 1148 11 www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy