SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ व्याणि पुनः शोभनानि प्रशस्तत्वात विद्यमानानि वा द्रव्याणि सद्रव्याणि-मिध्यादर्शनदलिकानि अध्यवसायविशोधितानि सम्य-10॥ श्रीतचार्थ-8 ग्दर्शनतया आपादितपरिणामानि, अपायश्च सद्रव्याणि च अपायसद्रव्याणि तेषां भावः अपायसद्रव्यता, इत्थंभूतलक्षणे तृतीया, स्पशना हरि० | यावत् सोऽपायः सम्भवति यावद तानि सम्भवत्येपाऽपायसद्रव्यता, तया सम्यग्दर्शनं, अपाययुक्तानि सद्रव्याणीति विनाशाशंका- कालश्च |-निराचिकीर्षया सुहृद्भूत्वा सूरिराचष्टे-'अपाय आभिनियोधिक तृतीयो भेदः आमिबोधिकस्य निश्चयात्मकः प्रसिद्धः तेन | | योगः तद्योगः तस्मात् ,तेनापायेन योग इति चोच्यते,यतः सम्यग्दर्शनपुद्गलेषु सत्सु अपगतेषु च भवतीति,व्यापी स इत्यर्थः,तद्योगात् | सम्यग्दर्शनम् ,एतेनापायेन यावदस्ति सम्बन्ध इति,तेन च सम्बन्धः सत्सु च सद्रव्येष्वक्षीणदर्शनसप्तकस्य,असत्सु च सद्रव्येषु क्षीणद शनसप्तकस्य,उभय्यामप्यवस्थायां सम्यग्दर्शनं द्रष्टव्यं,उभय्यामपि त्ववस्थायां सम्यग्दृष्टिव्यपदेशो नास्ति, तत् केवलिनो नास्ती | त्यादि,तदिति-सम्यग्दर्शनं सद्रव्यापाययोगजनितव्यपदेशं केवलिनोऽतीन्द्रियदर्शनत्वात् न समस्ति,अतोन सम्यग्दर्शनी केवली, कस्तर्हि ?, आह-'सम्यग्दृष्टिस्तु केवली ति,तानि च बुद्धया आदाय अपायसद्रव्याणि तः केवलिनि सम्यग्दर्शनिव्यपदेशो निषिध्यते, तैस्तु विना यदि सम्यग्दर्शनिव्यपदेशः कल्प्यते भावसाधनार्थोऽविशिष्ट इतिकृत्वा तदा नास्ति निषेध इति,तुशब्दः अमुमेवार्थमवद्योतयति,एवं च कृत्वा पूर्वप्रश्नेष्वपि सुघर्ट भाष्यं भवति । द्वारान्तरं छुपति-'काल'इति, यदेतत् पूर्वके द्वारे निरूपितं सम्य| ग्दर्शनं तत् कियन्तं कालं भवतीति प्रश्नयति, ननु च स्थितिद्वारेऽप्येतदेव पृष्टमुक्तं च, किमर्थ पुनः पिष्टपेषणं क्रियत? इति, | उच्यते, न कालः स्थितिमन्तरेण कश्चिदस्तीत्यस्यार्थस्य ख्यापनार्थ,तथा वर्तनादीन्येव काललिङ्गानि पठन्ति, अथवा एकजीवाश्र-IN ॥५३॥ wrolord THL॥५३॥ यणेन नानाजीवसमाश्रयणेन च नास्ति स्थितिद्वारे साक्षादभिधानमित्यतो युज्यते प्रश्नः, तथा च "पुवमणिशं तु जं भष्णइ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy