________________
श्रीतचार्थ
हरि० ५ अध्या०
स्थान्तरं देवत्वादि त्वन्नीत्या,मनुष्यत्वाद्यभावापत्तेः, इति एवं सर्वदा सर्वकालं तद्भावाभावप्रसङ्गः देवत्वाद्यवस्थान्तरभावाभा
सतो लक्षणं Mवप्रसङ्गः, कुत इत्याह-अहेतुकत्वाविशेषात् पूर्वहेतुनिरन्वयाभावेन,पराभिप्रायमाशय परिहरनाह-'न हेत्वि'त्यादि, (१३१[१६) यस्माद् यदा हेतोरेवासौ स्वभाव इति, किमुक्तं भवति ?-स्वो भाव इति, आत्मीया सत्ता हेतोरेवेयं यत्तदनन्तरं तद्भावःकार्यभावो यदा तदा ध्रुवोऽन्वयः, कुत इत्याह-तस्यैव हेतोः तथा भवनात् कार्यत्वेन भवनात् , त्वदभ्युवगमेनैवाभ्युदयमाह |-'एवमेव चे'त्यादिना, एवमेव च तत्तथा भवनेन तुलोनामावनामवदित्यमुना दृष्टान्तेन हेतुफलयोः कारणकार्ययोः | युगपदेककालं व्ययोत्पादसिद्धिः, तथाहि-तौ यदि व्ययोत्पादौ कारणकार्ययोर्व्यतिरिक्तौ न कारणस्य व्ययो नापि कार्यस्यो|त्पादः, अथाव्यतिरिक्तौ कारणकार्ये एव तौ तत्कथमनयोयौंगपा ?, योगपद्ये वा हेतुफलभाव इति, न सव्येतरयोर्विषाणयो। रयमिति भावनीयं, तदेवमेव च तत्तथाभवनेन हेतुफलयोर्युगपद् व्ययोत्पादसिद्धिरन्यथाऽयोगादिति स्थितं, तदित्थं न मनु| प्यत्वादेः प्राणिनो देवत्वं, तन्निरन्वयाभवनेनेत्यायातं मार्गवैफल्यमागमस्येति, 'एवं चे'त्यादिना, एवं सम्यग्दृष्टिः सम्य
संकल्पः सम्यग्वाक् सम्यग्मार्ग सम्यगार्जवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यग्समाधिरिति वाग्वैयर्थ्यमर्थशून्यतया, एवं | सकलपुरुषार्थाधारभूते आत्मन्युत्पादादिमत्वमभिधायाचेतने घटादावभिधातुमाह-एव 'मित्यादि (१३२-१) एवं घटव्ययवत्या इति, घटस्य व्ययो घटव्ययः सोऽस्यास्तीति घटव्ययवती तस्याः मृदः, किमित्याह-कपालोत्पादभावाद् ,अन्यस्यास्त्वभावात् , उत्पादव्ययध्रौव्ययुक्तं सदिति, विपक्षे बाधामाह-एकान्तध्रौव्ये मृदः तत्तथैकस्वभावतया तस्या मृदस्तथाघटरूप-||॥२३६।। | भवनैकस्वभावतया अवस्थाभेदानुपपत्तेः कपालोत्पादाभाव इति प्रायः समानं पूर्वेण आत्मसम्बन्धिनामिहितेन, 'एवमि
॥२३६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org