SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीतच्यार्थ हरि० ५अध्या० उत्पादादिमत्ता मित्यादि,एवमुक्तप्रकारेण परिस्थूरनीत्यैतदुत्पादादिमन्वं व्यवहारनयतः तथाऽनेकप्रकारेण मनुष्यादिष्विति-मनुष्याचवधिद्रव्यमधिकृत्य दार्शतमुत्पादादिमत्त्वं, निश्चयतस्तु प्रतिसमयमुत्पादादिमत् मनुष्याद्यपि, कुत इत्याह-'तथे 'त्यादि, तथा तेन | प्रकारेण बालादिनवादिमनुष्याद्यधिकृत्यभेदसिद्धेः, अन्यथा तदयोगात्, 'यदाह-सर्वे 'त्यादि, (१३२-७) सर्वव्यक्तिषु | | मनुष्यादिलक्षणासु नियतं स्थितमेतत् क्षणे क्षणेऽन्यत्वं कालमेदात् , अथ च न विशेषो नैकान्तभेदः, सत्योः विद्यमानयोश्चित्यपचित्योः अवस्थाभेदरूपयोः,किमित्याह-प्रकृतिजातिव्यवस्थानात् एतच्चानुभवसिद्धमेव, नान्यथा सदृशापरापरोत्पत्तिज्ञानोपाय इति भावनीयं ।।१।। 'नरके'त्यादि, नरकादिगतिविभेदश्चतुर्गतिलक्षणः पर्याप्तेतरादिभेदमिन्नः भेदः संसारमोक्षयोश्चैव अन्यः संसारोऽन्यश्च मोक्षः, अन्यथा तत्साध्यत्वासिद्धः, हिंसादिस्तद्धेतुः आदिशन्दादनृतादिग्रहः संसारहेतुः सम्यक्त्वादिश्च उक्तलक्षणो मोक्षहेतुर्मुख्य इति निरुपचरित इत्यर्थः ।।२।। एतत् सर्व किमित्याह-'उत्पादादी'त्यादि, उत्पादादियुते खल्विति उत्पादव्ययधौव्ययुक्त एव वस्तुनि सति एतद् अनन्तरोदितं उपपद्यते सर्व,न्याय्यत्वात्,तद्रहिते उत्पादादिशून्ये तदभावात् वस्त्वभावकारणात् सर्वपपि न युज्यते नीत्या, अनन्तरोदितमिति ॥३॥ एतद्भावनायैवाह-'निरुपादान 'इत्यादि, | निरुपादानः कारणशून्यः न भवत्युत्पादः,अहेतुकत्वप्रसङ्गात् , नापि तादवस्थ्योऽस्य हेतोरुत्पाद इति,सदा तत्प्रसङ्गात् , तद्विक्रियया तु हेतुविक्रियया पुनः तथा तेन प्रकारेण तदन्यथाभवनलक्षणेन भवत्युत्पाद इति त्रितययुते उत्पादादियुते वस्तुन्येष । उत्पाद इति ॥४॥ 'सिद्धत्वेने 'त्यादि, सिद्धत्वेनोत्पादस्तथाऽभूतप्रादुर्भावात् व्ययोऽस्य सिद्धस्य संसारभावतः संसारभावन ज्ञेयः,तस्यातीतसंसारभावत्वात् , जीवत्वेन ध्रौव्यं उभयत्र तद्भावात् , त्रितययुतं उत्पादादियुतं सर्वमेव एवं खल्विति ।।५।। ॥२३७|| ॥२३७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy