________________
श्रीतत्त्वार्थहरि०
तसिः, भावैः सह ये वर्तन्त इत्यर्थः, अत एवाह- औपशमिके'त्यादिना, औपशमिकादीनां भावानां लक्षणं इत्थं क्रमामिधाने | 28 प्रयोजनं च द्वितीयाध्यायादिसूत्रे वक्ष्यामः 'औपशमिकक्षायिकौ भावा'वित्यत्र(अ.२-सू.१), ततश्चौपशमिकादिभावयुक्ताः,इत्यनेन
निक्षेपाः निःस्वभावजीववादव्यवच्छेदमाह, तथा चाहुरेके–“निःस्वभावाः जीवाः संवृतैः सन्तः" "अकार्याकरणैकखभावा"इति चान्ये, | 'उपयोगलक्षणं' इति साकारानाकारसंविल्लक्षणाः, ते च नैकरूपाः, किन्तु ?, 'संसारिण' इत्यादि, संसार उक्तलक्षणः स | एपामस्ति ते संसारिणो-नारकादयः, 'मुक्ताश्चेति मुक्ताः कर्मसम्बन्धेन, एते एकसमयसिद्धादयः, चशब्दात् सप्रभेदाः द्विधा | वक्ष्यन्ते द्वितीयेऽध्याये, एवं जीवे नामादिन्यासमुपदाजीवादिष्वतिदिशबाह-'एव' मित्यादि, एवमिति यथा जीवे तथा| अजीवादिषु,अपिशब्दात्तद्भेदेष्वपि धर्मास्तिकायादिषु,अत एवाह-सवेष्विति व्याया अनुगन्तव्यमिति-नामादिचतुष्टयं कथनीयं, यथा नामाजीवः नामधर्मास्तिकाय इत्यादि,एवमिदमक्षरमात्रगमनिकया नामादिस्वरूपं व्याख्यातं,वस्तुधर्मत्वं चैतेषां सूक्ष्मोन |पपत्तिभिः संमत्यादिभ्योऽवसेयं, लेशतस्तु दयते-वस्तुधर्मो नाम,तत्प्रतीतिहेतुत्वात् , तथा लोकसिद्धेः स्तुत्यादौ सुखादिभा| वात् स्तवफलोपपत्तेश्च,एवं स्थापनाऽपि वस्तुधर्म,तदुद्देशेन करणात् भेदेन प्रवृत्तेः तदाकाराराधनात् तद्भेतुकश्रेयःसिद्धेश्च, द्रव्यभावौ | तु तस्यैव तथाभवनात् साधुदेवायुदाहरणतः सुज्ञानावेव,इह च नामस्थापने अधिकृतवस्तुभिन्ने कथंचित् ये ते तद्वत फलासाधनात् |
वस्तुनि प्रवृत्तिनिमित्ताभावात् बहिःपर्यायरूपे इति केचिद् व्याचक्षते, न चैतदनार्पमित्यलं प्रसङ्गेन ।। साम्प्रतं येऽपि जीवादीनां | शब्दास्तेष्वप्यस्य नामादिचतुष्टयस्यावतार इत्येतत् कथयन्नाह--'पर्यायान्तरेणापी' त्यादि, प्रधानशब्दस्य तदर्थशब्दान्तराणि | | पोयाः पर्यायादन्यः पर्यायः पर्यायान्तरं तेनाप्यस्य चतुष्टयस्य न्यासः कायः, तदाह-'नामद्रव्य' मित्यादि, (पू.८-१३)
U
॥३२॥
Jan Education International
For Personal Private Use Only