SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थहरि० तसिः, भावैः सह ये वर्तन्त इत्यर्थः, अत एवाह- औपशमिके'त्यादिना, औपशमिकादीनां भावानां लक्षणं इत्थं क्रमामिधाने | 28 प्रयोजनं च द्वितीयाध्यायादिसूत्रे वक्ष्यामः 'औपशमिकक्षायिकौ भावा'वित्यत्र(अ.२-सू.१), ततश्चौपशमिकादिभावयुक्ताः,इत्यनेन निक्षेपाः निःस्वभावजीववादव्यवच्छेदमाह, तथा चाहुरेके–“निःस्वभावाः जीवाः संवृतैः सन्तः" "अकार्याकरणैकखभावा"इति चान्ये, | 'उपयोगलक्षणं' इति साकारानाकारसंविल्लक्षणाः, ते च नैकरूपाः, किन्तु ?, 'संसारिण' इत्यादि, संसार उक्तलक्षणः स | एपामस्ति ते संसारिणो-नारकादयः, 'मुक्ताश्चेति मुक्ताः कर्मसम्बन्धेन, एते एकसमयसिद्धादयः, चशब्दात् सप्रभेदाः द्विधा | वक्ष्यन्ते द्वितीयेऽध्याये, एवं जीवे नामादिन्यासमुपदाजीवादिष्वतिदिशबाह-'एव' मित्यादि, एवमिति यथा जीवे तथा| अजीवादिषु,अपिशब्दात्तद्भेदेष्वपि धर्मास्तिकायादिषु,अत एवाह-सवेष्विति व्याया अनुगन्तव्यमिति-नामादिचतुष्टयं कथनीयं, यथा नामाजीवः नामधर्मास्तिकाय इत्यादि,एवमिदमक्षरमात्रगमनिकया नामादिस्वरूपं व्याख्यातं,वस्तुधर्मत्वं चैतेषां सूक्ष्मोन |पपत्तिभिः संमत्यादिभ्योऽवसेयं, लेशतस्तु दयते-वस्तुधर्मो नाम,तत्प्रतीतिहेतुत्वात् , तथा लोकसिद्धेः स्तुत्यादौ सुखादिभा| वात् स्तवफलोपपत्तेश्च,एवं स्थापनाऽपि वस्तुधर्म,तदुद्देशेन करणात् भेदेन प्रवृत्तेः तदाकाराराधनात् तद्भेतुकश्रेयःसिद्धेश्च, द्रव्यभावौ | तु तस्यैव तथाभवनात् साधुदेवायुदाहरणतः सुज्ञानावेव,इह च नामस्थापने अधिकृतवस्तुभिन्ने कथंचित् ये ते तद्वत फलासाधनात् | वस्तुनि प्रवृत्तिनिमित्ताभावात् बहिःपर्यायरूपे इति केचिद् व्याचक्षते, न चैतदनार्पमित्यलं प्रसङ्गेन ।। साम्प्रतं येऽपि जीवादीनां | शब्दास्तेष्वप्यस्य नामादिचतुष्टयस्यावतार इत्येतत् कथयन्नाह--'पर्यायान्तरेणापी' त्यादि, प्रधानशब्दस्य तदर्थशब्दान्तराणि | | पोयाः पर्यायादन्यः पर्यायः पर्यायान्तरं तेनाप्यस्य चतुष्टयस्य न्यासः कायः, तदाह-'नामद्रव्य' मित्यादि, (पू.८-१३) U ॥३२॥ Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy