________________
ge
भीतत्त्वार्थ
हरि० ८अध्या
वेदनीया|दिजघन्यास्थितिः
Nays a
सागरोपमस्य सप्तभागास्त्रयः पल्योपमस्यासंख्येयभागेन न्यूनाः,सद्वेद्यस्य पंचदश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, पंचदशवर्षशतानि अबाधा, जघन्या द्वादशमुहूर्ता, अबाधाऽन्तर्मुहूर्त, अत्र एतत्सूत्रमाह
अपरा द्वादशमुहर्ता वेदनीयस्य ।। ८-१९ ॥ सूत्रम् ॥ वेदनीयप्रकृतिरित्यादि भाष्यं (१७८-१२) अपरेत्युत्कृष्टापेक्षया जघन्योच्यते, अपरा जघन्येत्यर्थः, कथं मध्यमा नेति चेत् | व्याख्याविशेषाददोषः,अधरेति वा सूत्रपाठः, अपरेऽतिस्पष्टमेव सूत्रमधीयते जघन्या द्वादशमुहर्तेति ॥ नामगोत्रयोरुत्तरप्रकृतीनां | स्थितिरुच्यते, तत्र नामप्रकृतीनां तावन्मनुष्यगतिमनुष्यगत्यानुपूयोरुत्कृष्टः स्थितिबन्धः पंचदश सागरोपमकाटीकोट्यः, पंचदशवपशतान्ययाधा, नरकगतिस्तिर्यग्गतिरेकेन्द्रियजातिः पंचेन्द्रियजातिः औदारिकवैक्रियतैजसकार्मणशरीराणि हुंडसंस्थानं औदारिकांगोपाङ्गं च छेदवतिसंहननं वर्णगन्धरसस्पर्शनरकानुपूर्वीतिर्यगानुपूर्वीअगुरुलघुउपघातपराघातोच्छासआतपउद्योतअप्रशस्तविहा. | योगतित्रसस्थावरवादरपर्याप्तप्रत्येकशरीरअस्थिरअशुभदुर्भगदुःस्वरअनादेयअयश-कीतिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः | |सागरोपमकोटिकोट्यः, वर्षसहस्रद्वयमबाधा, देवगतिः देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तविहायोगतिः स्थिरशुभसुभगसुखरआदेययशःकीर्तीनां दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, दशवर्षशतान्यबाधा, न्यग्रोधसंस्थानवजनाराचसंहननयोः द्वादश सागरोपमकोटीकोट्यः परा स्थितिः, द्वादश वर्षशतान्यबाधा, सादिसंस्थाननाराचसंहननयोश्चतुर्दश | सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधा, कुब्जसंस्थानार्द्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरो|पमकोटीकोट्यः, पोडश वर्षशतान्यबाधा, वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापर्याप्तसाधारण
॥४०६॥
॥४०६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org