SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीस्वार्थहरि० ८ अध्या० ॥४०७॥ Jain Education International | नाम्नां चोत्कृष्टा स्थितिः अष्टादश सागरोपमकोटीको ट्यः, अष्टादश वर्षशतान्यबाधा, आहारकशरीरएतदं गोपाङ्गतीर्थकर नाम्नामुत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः, अबाधा स्वन्तर्मुहूर्त्तम् एवमेता नामकर्म्मणः सप्तषष्टिरुत्तरप्रकृतयः, शेषकर्म्मणां त्रिपंचाशद्, एकत्र विंशत्युत्तरं प्रकृतिशतं भवति । सम्प्रति नामप्रकृतीनामेव जघन्या स्थितिरुच्यते- मनुष्य तिर्यग्गतिपंचेन्द्रियजातिऔदारिकतैजसकार्मणानि संस्थानषट्कं औदारिकांगोपांगं संहननषट्कं वर्णगन्धरसस्पर्शाः तिर्यङ्मनुष्यानुपूर्व्यो अगुरुलघूपघातोच्छ्रासातपोद्योतप्रशस्ताप्रशस्त विहायोगतित्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मबाद रपर्याप्तापर्याप्तप्रत्येकसाधारणशरीर स्थिरास्थिरा| देयानादेयनिर्माणयशसां सागरोपमस्य द्वौ सप्तभागौ जघन्या स्थितिः पल्योपमासंख्येयभागेन न्यूना, अबाधा स्वतर्मुहूर्त्तकालः, | देवनरकगती आद्यजातिचतुष्कं वैक्रियशरीरमेतदंगोपांगं नरकदेवानुपूर्वीणां जघन्या स्थितिः सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभाग न्यूनौ, अबाधा त्वन्तर्मुहूर्त्त, आहार कशरीरतं गोपाङ्गतीर्थ करनाम्नां जघन्या स्थितिः सागरोपमकोटीको ट्यन्तः, अबाधा त्वन्तर्मुहूर्त्तकालः, यशः कीर्तेर्जघन्या स्थितिरष्टौ मुहूर्त्ताः, अबाधा त्वन्तर्मुहूर्त्तकाल इति, अत्र सूत्रोपनिबन्धः कृतो वाचके - नेति, इतरा तु मध्यमा बहुवक्तव्यत्वादुपेक्षिता । नामगोत्रयोरष्टौ ॥ ८-२० ।। सूत्रम् ।। नामगोत्रप्रत्योरित्यादि (१७९-१४) भाष्यं गतार्थमेवेति ।। एवमेतासां नामकर्म्मप्रकृतीनां सप्तषष्टे रुत्कृष्टजघन्य स्थितिरुक्तेति, | सम्प्रति गोत्रकर्म्मण उत्तरप्रकृत्योर्जघन्या स्थितिरभिधीयते-नीचैगोंत्रस्य जघन्या सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्त्तकालः, उच्चैर्गोत्रस्थितिर्जघन्येनाष्टौ मुहूर्त्ताः, अबाधाऽन्तर्मुहूर्त्तकालः, हत्यत्रापि सूत्रानुप्रवेशः। पंचानां ज्ञानाव For Personal & Private Use Only नामादीनां जघन्यास्थितिः ॥ ४०७ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy