SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थहरि० ५ अध्या० ॥२३१॥ Jain Education International तमश्चेत्यादि द्वन्द्वः, एते च परिणामजाः पुद्गलपरिणामभवा इति, अत्र तमः पौद्गलं दृष्टिप्रतिवन्प्रकारित्वात् कुड्यादिवत् एवं | छायापि पुद्गलमयी शिशिरत्वाञ्जलवत्, आतपोऽपि पुद्गलात्मकः तापकत्वादग्निवत्, उद्योतोऽपि आल्हादादिहेतुत्वात् वृष्टिवत्, चशब्दात् वृष्टिदीपोद्योताविरोधादिपरिणामपरिग्रहः, सूत्रद्वयोक्तमर्थमुपसंहरन्नाह - 'सर्व एवैते' इत्यादि (१२९ - २) स्पर्शादय | इति स्पर्शरसगन्धवर्णशब्दादयः पुद्गलेष्वेव भवन्ति, तत्परिणामत्वादिति, अतः पुद्गलाः परमाण्वादयः तद्वन्तः स्पर्शादिमन्त इति | चानेन गुणगुणिनोर्भेदाभेद माहेति, भावितमेतत्, 'अत्राहे' त्यादि (१२९ - ४) किमर्थं शब्दादीनां स्पर्शादीनां च पृथक् पृथक् सूत्रं, एकार्थप्रतिबद्धत्वादिति, अन्रोच्यते- एकार्थप्रतिबद्धत्वेऽपि चेत्येतदाह-स्पर्शादयः पूर्वसूत्रोक्ताः परमाणुपु केवलेपु स्कन्धेषु |च दूधणुकादिबु परिणामजा एव भवन्ति, प्रयोगादेस्तथा दर्शनात्, शब्दादयस्तु द्वितीयसूत्रोक्ताः स्कन्धेष्वेव भवन्ति, न द्वयणुकादिपु, किन्त्वनेकाणुकेपु, अनेकनिमित्ताश्च शब्दादयः संघात भेदादिभ्यो भावादित्यतः पृथक्करणं सूत्रयोरिति ॥ ' त एत' इत्यादि (१२९-८) पुद्गलाः प्रस्तुताः समासतः सामान्येन द्विधा भवन्ति, तद्यथा अणवः स्कन्धाश्चेति ।। ५-२५ ।। सूत्रम् ।। अणवन्ते इत्यणवः पृथक्परिणामाः, स्कन्धाश्च तथाविधैकपरिणामभाजः पूर्वाचार्योक्तमधिकृतवस्तुसंवाद्येवाणुकलक्षणमाहउक्तं च पूर्वाचार्यैः किमित्याह- 'कारणमत्रे' त्यादि, करोतीति कारणं, अत्र पुद्गलाधिकारे, अन्त्यमिति अन्ते भवमन्त्यं, | द्रव्यतोऽशक्य भेदस्य परमाणुवस्तुत्वात्, सूक्ष्मः सर्वलघुरतीन्द्रियः नित्यश्च तद्भावाव्ययतया भवति परमाणुरेवंभूत इति, स चैकरसस्तिक्तरसाद्यपेक्षया एकगन्धः सुरभिगन्धाद्यपेक्षया एकवर्णः कृष्णादिवर्णापेक्षया द्विस्पर्शः शीतकठिनताद्यविरुद्ध For Personal & Private Use Only शब्दादीनां पुद्गललक्षणता ॥२३१॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy