SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थ हरि० ९ अध्या० ॥५१० ॥ Jain Education International नवभ्यः पृथक्त्वपरिभाषा, तस्थितिकेषु देवेषृत्पत्तिः, स्नातकस्य निर्वाणस्थानप्राप्तिरेवेति ७|| स्थानद्वारमधुना चिन्त्यते-असं| ख्येयानीत्यादि (२१२-३) स्थानमित्यध्यवमानस्थानं संयमस्थानमिति पर्यायः, तत्र यावत् सकषायस्तावत् संक्लेशविशोधयोऽवश्यंभाविन्यः, क्षीणकषायस्य तु विशोधिरेव न संक्लेशः, तत्र सकषायस्यासंख्येयानि संयमस्थानानि भवति, तत्रैकस्य प्रथमसंयमस्थानस्य पर्यायपरिमाणमिदमागमोक्तं- “सवागासपदेसग्गं सङ्घागासपदेसेहिं अनंतगुणियं पढमसंजमठाणं" भवति, का पुनर्भावना ?, उच्यते- “ सङ्घगयं सम्मतं सुए चरित्ते ण पजवा सधे । देसविरतिं पड़च्च दोण्हवि पडिसेहणं कुजा || १|| सवदवाणि जमेस सङ्घदवाण पञ्जवा जे अ । सङ्घाण अवावण्णा तिकालविसयंमि जे भणिया || २ || सवेवि अ सदहओ समती उवदेसओ व सम्मत्तं । तविवरीअं मिच्छंति दरिसणं देसिअं समए || ३ || एएण कारणेणं सवागासपदेसग्गं सवागासपदेसेहिं अनंतगुणियं पढमं संजमठाणं पञ्जवग्गेण भवति, तओ एवं चैव पढमं संजमठाणं अप्पमाणं परिणामविसोहिनिमित्तेण अधिकतरं भवति, तओ पढमसंजमठाणपरिणामविद्धितो विश्यसंजमठाणपरिणामो विसुद्धतरोत्तिकाउं पढमसंजमठाणाओ विइयं संजमठाणं अनंतभागन्भहियं, एएणं चैव कमेण वितीआओ ततियं, कंडगे केवड्याई संजमठाणाई ?, असंखिजाई, असंखिजाहिं ओसप्पिणीहिं कालओ अवहीरंति, खेत्तओ अंगुलस्स असंखेजति भागेणं,” सम्प्रति भाष्यभावना क्रियते- पुलाकादिस्थाननिरूपण निदर्शनमात्रमिदं भाष्यभावनार्थमुपन्यस्तं, पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि स्थानान्यधः, ततस्तौ युगपदसंख्येयानि स्थानानि गच्छतस्तुल्याध्यवसानात् ततः पुलाको व्युच्छिद्यते, हीनपरिणामत्वात् ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येयानि | स्थानानि प्राप्नुवंति, ततश्च चकुशो व्युच्छिद्यते, ततोऽप्यसंख्येयानि संयमस्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽ For Personal & Private Use Only पुलाकादिषु संयमादिविकल्पाः ॥५१०॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy