SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ : श्रीतवार्थ हरि नियुच्छेदस्थानादुपरि अकषायस्थानली व्युच्छिद्यते, एवमेतानि सकप प्यसंख्ययानि संयमस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, एवमेतानि सकषायस्थानानि द्रष्टव्यानि, अत ऊर्ध्वमिति कषा| यकुशीलव्युच्छेदस्थानादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसंख्यातानि स्थानानि गत्वा व्युच्छिद्यते, अत ऊर्ध्व | पुलाकादिषु निर्ग्रन्थस्थानादुपरि गत्वा निग्रन्थः क्षपितसकलकाशः स्नातकोऽपि निर्वाणमवामोतीति, एषां च पुलाकादीनां संयमलब्धिः | संयमादिसंयमस्थानप्राप्तिरुत्तरोत्तरस्यानन्तगुणा भवतीति भावितमेवेति ॥ विकल्पाः ९ अध्या० इति श्रीतत्त्वार्थटीकायां हरिभद्राचार्यप्रारब्धायां दुपडुपिकाभिधानायां तस्यामेवान्यकर्तृकायां । ॥ नवमोऽध्यायः समाप्तः ।। ॥५११॥ ॥५१॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy