SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ क्षेत्रादिमिः श्रीतत्त्वार्थ- हरि० १.अध्या० सिद्ध विचार: | अविरतसम्यग्दृष्टिरपीति, अमी पुनर्न जातुचित् संहियंते-श्रमणी संयतीत्यर्थः अपगतवेदः क्षपितवेदः परिहारविशुद्धि संयतः उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दशपूर्वधरः आहारकशरीरीति एते सप्तापि न संहियंते, | आगमेऽपि "समणिं अवगतवेदं परिहारपुलागमप्पमत्तं च । चोइसपुष्विं आहारगं च नवि कोऽवि संहरति ॥१॥" ऋजुसूत्रनयः शब्दादयश्च त्रयः शब्दसमभिरूद्वैवंभूताः प्रत्युत्पन्नभावप्रज्ञापनीयाः वर्तमानार्थग्राहिणः शेषा नैगमादयो नया उभय-| भावं प्रज्ञापयंत्यतीतं वर्तमानं चेति, कालत्रयाभ्युपगमादिति । काल इत्यत्रापि तदेव नयद्वयं, कस्मिन् काले सिध्यतीति ?, तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले अविद्यमानकाले ईषत्प्राग्भारोपलक्षितगमने सिध्यति, न च तत्र कालः समस्ति, ततश्च तत्र सिध्यति, इतरस्य तु जन्मनः संहरणतच, तत्र जन्मतोऽवसर्पिण्यादिपु त्रिष्वपि जातः सिध्यति, एवं तावद| विशेषतः, सामान्येनेत्यर्थः, विशेषतस्तु अवसर्पिण्या सुषमदुष्पमायां तृतीये कालविभागे संख्येयेषु वर्षेषु शेपेषु जातः सिद्धथति, | | दुष्षमसुषमायां सर्वस्यां चतुर्थे कालविभागे सर्वत्र सिद्धयति, दुष्षमसुषमायां जातो दुष्षमायां पंचमे कालविभागे | सिद्धयति, नतु दुष्पमायां जातः कदाचित् सिद्धयतीति, अन्यत्रेत्यतिदुष्पमायामपि जातो नैव सिध्यति, संहरणं प्रति संहरणं | विवक्ष्यते यदा तदा सर्वकालेषु अवसर्पिण्यादिषु त्रिष्वपि सिध्यतीति । गतिद्वारे प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगत्यां सिध्यति, नान्यस्यां गतौ, शेषास्त्रिकालविषया नया द्विप्रकाराः-अनन्तरपश्चात्कृतगतिका एकान्तरपश्चात्कृतगतिकाश्चेत्यनन्तरा पश्चात्कृता गतिर्येषां तेऽनन्तरपश्चात्कृतगतिकास्तेषां मनुष्यगत्यां सिद्धथति, एकान्तराः पश्चात्कृता गतयो येन तस्यापि अविशेषेण सर्वग | तिभ्यः सिद्धथति, एकया मनुष्यगत्या अन्तरिताः-पश्चात्कृताः नरकादिगतयो येनेत्यर्थः। लिंगं स्यादि (२२०-१) तत्र प्रत्युत्पन्न ॥५२३॥ |५२३॥ Jan Education international For Personel Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy