________________
# इत्यनर्थान्तरम् एवमेते किंचिद्भदं प्रतिप्रद्यमाना अनर्थान्तरमित्युच्यते,एवं पर्यायकथनं कृत्वा संपिण्डय कथयन्नाह-'तदेव'मि-IIRI श्रीतचार्थ-H
अधिगमः हरि०
त्यादि, तदेवमित्युक्तेन प्रकारेण यत् परोपदेशात् परोपदेशमाश्रित्य, विशिष्टवाद्यनिमित्तोपलक्षणमेवैतत् , तथाभव्यत्वादिभावतः बाह्यनिमित्तप्राधान्यात् अन्यदपि प्रतिमादि बाह्यं निमित्तमाश्रित्य तत्वार्थश्रद्धानं भवति अपूर्वकरणादिक्रमेण, वैद्योपदेशक्रियानुष्ठानाद्रोगोपशान्तिवद् , अधिगमसम्यग्दर्शनमिति निगमनमेतत् , इह च परानपेक्षत्वात् कथंचिन्निसगै सत्यधिगमोप| पत्तेः,अन्यथा कथं तदभावानिसर्गसम्यग्दर्शनानन्तरमधिगमसग्दर्शनोपन्यास इति ?,आह-सर्वसत्वानामनादित्वात् कर्मसंयोगस्य | | किमिति कालभेदेन सम्यग्दर्शनलाभः, तथा च केषांचिदयमनादिमान् केषांचिदद्य केपांचिदनन्तेन कालेनेति, अत्रोच्यते, सम्यग्दर्शनलाभो हि विशिष्टकालस्वभावनियतिकर्मपुरुषकारसामग्रीजन्यः, सा च प्रतिसचं मिन्नेति, ततश्च यस्य यो विपाककालस्तथाभव्यत्वनियतिकर्मकालपुरुषापेक्षस्तस्य तदा भवतीति न कश्चिद्दोपः, सर्वकार्याणामेव सामग्रीजन्यत्वाभ्युपगमात् , उक्तं च | यथावस्थितार्हन्मतवेदिना सिद्धसेनदिवाकरेण-"कालो सहाव णिअई पुत्वक्कयं पुरिसकारऽणेगंता। मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥१॥ इत्यलं प्रसङ्गेन,अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति ।। उत्तरसूत्रे सम्बन्धं लगयन्नाह-'अत्राहे त्यादि, अत्र-सविषये सम्यग्दर्शने व्याख्याते विपयविवेकमजानान आह चोदकः-तचार्थश्रद्धानं सम्यग्दर्शनमित्युक्तं भवता, तत्र किं
तत्त्वमिति, 'तत्रे'त्यनेन तच्चार्थश्रद्धानशब्दे यस्तच्चशब्दस्तत्र किं तत्त्वं-किं तस्याभिधेयं ?,न चायमयुक्तः प्रश्नः,तचानि जीवा- ॥ २६॥ ॥२६॥ दीनि वक्ष्यन्त इति प्रागुपन्यस्तत्वात् , तदियत्तादिपरिज्ञानाभावात् , इत्येवमाशंक्याह-अत्रोच्यते, अत्र तच इति दर्शिते ।
| तत्वशब्दे यदभिधेयं तदियत्ताद्यवधृतस्वरूपमुच्यते
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org