SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ DAMANA श्रीतचार्थ हरि० ७ अध्या० क्रिया कर्तृसमवायिनी हिंसेत्युच्यते, एनमेव च सूत्रार्थ भाष्येण स्पष्टयत्राह-'प्रमत्तो य'इत्यादिना (१५८-१३) प्रमत्त इति प्रमत्त एव हिंसको, नाप्रमत्त इति प्रतिपादयति, प्रमत्तो हि आप्तप्रणीतागमनिरपेक्षो दूरोत्सारितपारमर्पसूत्रोपदेशः, स्वच्छन्द- र हिंसा लक्षणं प्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमवश्यंतया करोति, द्रव्यभावभेदद्वयानुपातिनी च हिंसा, तत्र कदाचिद्रव्यतः प्राणातिपातो न भावतः ४, स्वपरिणामनिमित्ते च हिंसाहिंसे, परमार्थतः परिणामो मलीमसोऽवदातच, परस्तु कंचिनिमित्तमात्रमाश्रित्य कारणीभवति हिंसायाः, स च द्रव्यतो व्यापनो न व्यापन इति नातीवोपयोगिनी चिन्ता, तत्र यदा ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः कांचिद्धा क्रियां अधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकाविसवः समुत्क्षिप्तं चरणमाक्षेप्तुमसमर्थः पिपीलिकादेरुपरि पादं न्यस्यति व्युत्क्रान्तप्राणश्च प्राणी भवति | तदाऽस्य द्रव्यप्राणव्यपरोपणमात्रादत्यन्तशुद्धाशयस्य शक्यपरिजिहीर्पोर्विमलचेतसो नास्ति हिंसकत्वं, कदाचिद्भावतः प्राणातिपातो न द्रव्यतः, कषायादिप्रमादवशवर्तिनः खलु मृगयोराकृष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुद्दिश्यैणकं विसर्जितशिलीमुखस्य शरपातस्थानादपेते सारंगे चेतसोऽशुद्धत्वादकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणेषु भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् | | काण्डक्षेपिणः, खकृतढायुष्ककर्मशेषादपसृतो मृगः पुरुषप्रकाराच्च, चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकं, तथा अन्यस्यानवदा|तभावस्य जिघांसोरुत्क्रान्तजन्तुप्राणकलापस्य भावतो द्रव्यतश्च हिंसेत्येवमूहिते विकल्पत्रये प्रमत्तयोगत्वं द्वितीयतृतीयविकल्पयोरतस्तयोरेव हिंसकत्वं, न प्रथमस्येति । ॥३०३।। अपरे तु प्रमादमष्टविधं वर्णयन्ति-"अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च । रागो द्वेषोऽनवस्थान, स्मृतेधर्मध्वनादरः॥१॥ ॥३०३॥ For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy