SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पृथिव्यः श HERI 0 मेव संख्येययोजनकोटीकोटिमानतया, सर्वाश्चताः प्रस्तुताः पृथिव्यादयः किमित्याह-अधोऽधः पृथुतरा इति, यतो रज्जुप्रश्रीतत्वार्थ- माणा खल्खायामविष्कम्भाभ्यां प्रथमा अर्धतृतीयरज्जुप्रमाणा द्वितीया (चतू रज्जुप्रमाणा तृतीया पंचरज्जुप्रमाणा चतुर्थी षड्रज्जु हरि० प्रमाणा पंचमी अर्धसप्तमरज्जुप्रमाणा षष्ठी सप्तरज्जुप्रमाणा सप्तमी, अत एव 'छत्रातिच्छत्रसंस्थिता' इति अधोऽधो विस्तीर्ण२ अध्या० |तयेति, आसां चोत्कीर्तनमुभयथा नामतो गोत्रतश्चेत्याह-'धर्म'त्यादि, धर्मादीनि आसां नामधेयानि यथासङ्घयमेव भवंति, रत्नप्रभादीनि तु गोत्राणि, तद्गुणोपलक्षणात् , एवं च प्रथमा धर्मा नाम्ना रत्नप्रभा गोत्रेण, एवं शेषाणामपि योजना कार्या यावत् सप्तमी माधवी नाम्ना महातमःप्रभा गोत्रेणेति, एवमेतानि नामधेयानि-नामान्येव आसां यथाक्रममुभयथा भवन्ति, अत्र |'रत्नप्रभेत्यादि,आद्या पृथिवी घनभावेन बाहल्येन अशीतं योजनशतसहस्रं, अशीतियोजनसहस्रोत्तरो लक्ष इत्यर्थः,शेषा | द्वितीयाद्या द्वात्रिंशत् अष्टाविंशतिश्चेत्यादिन्द्वः, भावार्थस्तु द्वात्रिंशदष्टाविंशतिर्विंशत्यष्टादशपोडशदशाष्टाधिकं योजनशतसहसमिति वर्त्तते, ततश्च द्वात्रिंशोजनसहस्राधिक शतसहस्रं शर्कराप्रभा घनभावेन, अधुना सर्वपृथिव्यधोवर्तिनो घनोदधीन् निदिशति-सर्वे घनोदधयो विंशतियोजनसहस्राणि, घनतनुवातावप्यधोऽसंख्येययोजनसहस्रप्रमाणौ, पृथ्वीपर्यन्तमध्यभागे घनवातवलयं अर्धपञ्चमयोजनादारभ्य प्रतिपृथिवि क्रोशवृद्धं, तनुवातवलयं क्रोशषट्कमानं प्रतिपृथिविसत्रिभागक्रोशवृद्धं, मध्यभाग एव, प्रदेशहान्या पर्यन्ते तयोरपि वलयभावात्, एते च घनोदधिधनवाततनुवाता अधोऽधस्तु पुनर्धनतरा विशेषेण, अना॥१५९॥ दिपरिणामवशादेव घनोदध्यादिवलयविभागास्त्वन्यग्रंथानुसारतोऽवसेयाः “णवि अ फुसंति अलोगं चउसुंपि दिसासु सत्वपुढवी-| ओ । संगहिआ वलएK विक्रखंभं तासि वोच्छामि ॥१॥ छच्चेव अद्धपंचम जोअणमदं च रयणपुढवीए । उयहीषणतणुवाया जहा ॥१५९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy