________________
करणं
ति चशब्दान्मलगुणनिर्वर्तनाधिकरणामिसम्बन्धः,वाइमनोवर्गणायोग्यद्रव्यनिर्मापितौ बाङ्मनःसंस्थानविशेषौ मूलगुणनिर्वर्तनाश्रीतवार्थ-IIR|धिकरणं, तथा प्राणापानवर्गणायोग्यद्रव्यनिर्मापित उच्छासनिःश्वासाकारौ मूलगुणनिवर्तनाधिकरणम् , एषामप्युत्तरगुणनिर्वर्तनान | हरि०
| सम्भवत्येवेति। मूलगुणनिर्वर्तनाधिकरणमित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिर्वनागुणमाचिख्यासुराह-काष्ठपुस्तचित्रकर्मा६ अध्या०
दीनीति,कर्मशब्दं प्रत्येकममिसम्बद्धयते,तत्र काष्ठकर्म कुट्टिमं पुरुषादीनां प्रतिकृतिः,अत एवोत्तरगुणनिर्वर्तनोच्यते,प्रसिद्धपुरुषायाकृतेः प्रतिविम्बनिवर्त्तनाद् , एवं पुस्तचित्रकर्मणी अपि वाच्ये,पुस्तकर्म सूत्रचीवरकादिग्रथितं कृत्रिमपुत्रकादिकं चित्रकर्मात्यन्तप्रसिद्धमादिग्रहणाल्लेप्यपत्रच्छेद्यजलकर्मभूकर्मपरिग्रहः, शस्त्रमप्यनेकाकारमाख्यातं कृपाणादिखसंस्थानतो मूलगुणनिवर्त्तना|धिकरणं, तीक्ष्णतोज्ज्वलताधुत्तरगुणाधिकरणमिति । अधुना निक्षेपाधिकरणनिर्धारणायाह-'निक्षेपे'त्यादि (१४३-८) निक्षेपाधिकरणं चतुर्विधं चतुष्प्रकार, तद्यथा-तथाऽऽह, अप्रत्युपेक्षितेत्यादिना, अप्रत्युपेक्षिते-चक्षुषाऽनिरीक्षिते, भूभाग इति गम्यते, निक्षेपाधिकरणमिति, निक्षेप्यस्य-दण्डकादेः स्थापनमसामाचारित्वात् ,एवं दुष्पमार्जितनिक्षेपाधिकरणं दुष्प्रमार्जितं प्रमादादनेकशः सकृद्धा, सुप्रमार्जितं त्वेकतस्विरिति, एवं सहसानिक्षेपाधिकरणं घेतयतोऽपि कथंचित् प्रमादादशुद्धभूभागे निक्षेपाधिकरणं अनाभोगनिक्षेपाधिकरणं अत्यन्सविस्मृत्यानुचिते भूभागेत्यादि, संयोगाधिकरणं द्विविधं द्विप्रकार, प्रकारावाह |-भक्तपानेत्यादि (१४३-११) भक्तम्-अशनादि त्रिधा, पानं तु-पानमेव द्राक्षापानकादि, एतत्संयोजना बहिरोदनादिलामे
क्षीरादिमार्गणया अन्तर्वा मुखे उपदंशादिप्रक्षेपेण ग्रासे, एवं पाने बहिरुचितलामे चातुर्जातकादिमार्गणया अन्तर्मुख एव तत्तदा॥२६७॥
हारोपरि, अधिकरणमेतदसामाचारित्वात् , एवमुपकरणेत्यादि, उपकरणं-वस्त्रपात्रादि तत्संयोजना तथाविधविचित्रलाभे तदनु
॥२६७॥
Jan Education International
For Personal Private Use Only