________________
रीतिः
संभवत्यपवर्तनं, द्राधीयस्याः कर्मस्थितेरल्पीकरणमपवर्त्तनं, सर्वासामेव प्रकृतीनां तत् सम्भवति, अध्यवसायविशेषात् , तब श्रीतवार्थ-10
विपाकहरि० ।
IM प्राग्व्याख्यातमेवेति तत्प्रतिपादनायाह-तदायुप्केण व्याख्यातमिति, तद्-अपवर्तनमायुष्कर्मणा द्वितीये व्याख्यातमिति || ८ अध्या विपाकोऽनुभाव इति स्वरूपमात्रमाख्यातं, सम्प्रति तु यथा विपच्यते कर्म तथा प्रतिपादयमाह
.. स यथानाम ॥८-२३ ॥ सूत्रम् ।। स विपाक उक्तलक्षणो यथानाम भवति, यथाशब्देन वीप्सायाचिनाऽव्ययीभावः, ययस्य नाम-संज्ञान्तर कर्मणस्ततथानुरूपमेव विपच्यते, यमाज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थनिर्देशः, ज्ञानमावियते येन तज्ज्ञानावरणं, यद्विपच्यमानं ज्ञानाभावं विधत्त इति, इत्थं दर्शनावरणमपि सामान्योपयोगोपरोधि इतियावत् , सुखानुभावः सद्वेचं, दुःखानुभावोऽसदेचं, तथा तथा दर्शनमोहश्चारित्रमोहश्च,दर्शनं-तत्त्वार्थश्रद्धानलक्षणं चारित्रं-मूलोत्तरगुणमेदं तत् मोहयतीति,आयुः-जीवनं प्राणधारणं | यदुदयाद्भवति तदायुः, तांस्तान् गत्यादीन् प्रशस्तान् भावान् अप्रशस्तांश्च नामयतीति नाम, यदुदयाद्वेदयति नामाउनुभवतीत्यर्थः, तथा प्रतिमेदमपि गति नामयतीति गतिनाम, एवं जातिनामाद्यपीति,गोत्रमिति 'कै गैरै शब्द गौत्रं संशब्दनं, गीयते-शम्यते यस्योदयादुच्चैरयं पूज्यः उग्रो भोज इक्ष्वाकुरिति तदुर्गोत्रं, तथा यदुदयादरिद्रो प्रसिद्धः अप्रतिज्ञातो गहितचाण्डालादिस्तबीचै
गोत्रं, दानादीनां विनमुदयाघस्य सोऽन्तराय इति । एनमेवार्थ भाष्येण प्रतिपादयति-सोनुभावो गतिनामादीना(१८०-१५) ॥४१२॥ अनन्तरप्रस्तुतस्य विपाकस्य तच्छब्देन परामर्शः, अनुभावः कर्मणां सामर्थ्य, गतिनामादीनामिति यद्हणं तदशेषकर्मा-8 ॥१२॥
धारताप्रदर्शनार्थ, ज्ञानावरणाद्युदयो भवति गतिजातिशरीरादिवृत्तेर्जीवस्य, अन्यथा स्वसंभव एवेति, सप्तम्यर्थे षष्ठी गतिनामादीनां
DocOEDEOS
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org