SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ- हरि० ८ अध्या अनुभावपन्धः |वरणविपाको हि ज्ञानमाणोति-स्थगयति विशेषग्राहि, दर्शनावरणं तु सामान्यमात्रग्राहि सामान्योपयोगमेवान्तधत्ते, एवं बन्धनिमित्तमेदाद्विपाकनिमिचमेदाच मित्रासु मूलप्रकृतिषु संक्रमो नास्ति,पूर्व सर्वासु इत्युक्तं यत् तत् संप्रत्यपोद्यते उत्तरप्रकृतिष्वि| त्यादि, कासाश्चिदुत्तरप्रकृतीनामपि कासुचित् तत्प्रकृतिषु संक्रमो नास्तीति दर्शयति, तत्र दर्शनमोह:-चत्वारोऽनन्तानुबंधिनः क्रोधादयः मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति, शेषश्चारित्रमोहोऽप्रत्याख्यानादिः,तत्र दर्शनमोहो न संक्रामति चारित्रमोहे, | नापि चारित्रमोहो दर्शनमोहे इति,सम्यग्मिथ्यात्वस्यासत्यपि बन्धे सम्यक्त्वेऽस्ति संक्रमः, सम्यक्त्वं तु सम्यग्मिध्यात्वे न संक्रामति, तथा सम्यक्त्वसम्यमिथ्यात्वयोमिथ्यात्वं संक्रामति, आयुष्कस्य च नारकतिर्यक्मनुष्यदेवभेदस्य परस्परं नास्ति संक्रम इति, उक्तं च-"मूलप्रकृत्यमित्राः संक्रमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥१॥ शिथिलयति दृढं बद्धं | शिथिलं द्रव्यति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्याः स्थितीविपर्यासयति चापि ॥२॥" संक्रमस्थित्युदीरणात्रयस्य दृष्टान्तत्रयोपप्रदर्शनायाह-'तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः। आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः॥३॥" यथासंख्यममिसम्बन्धः कार्यः । “अनुभावाँश्च विपर्यासयति तथैध प्रयोगतो जीवः। तीव्रत्वान्मन्दत्वात्स्वासु प्रकृतिष्वभिन्नासु ॥४॥ यद् यद्वा | गन्दं मत् क्षारीक्रियते हरिद्रया चूर्णम् । वातातपादिमिश्च क्षारं मंदीक्रियेत यथा ॥५॥ तीव्रानुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य । सम्यक्त्वे त्वतिमन्दो मिश्रे मिशेऽनुभावश्च ॥६॥" अत्र प्रतिज्ञातार्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव संक्रमो न विद्यत इति (१८०-११) जात्यन्तरस्यानुबन्धनम्-अनुवर्तनं यः करोति विपाकस्तस्य निमित्तं तद-IN न्यजातीयक-मित्र तथा दर्शनमोइनीयादीनामाश्रवा मिमा एव पठिताः प्रवचन इति, अपवर्त्तनं त्वित्यादि,सर्वासामेव प्रकृतीनां शिथिलं त्यति च कतारीकरण तामस्य शमयति तथैव प्रयोगादाकियेत यथा ॥ ५॥ जात्यन्तरान्वन्धविपाकस्तस्प निमित्त तदा | DIHATIOHINIDHINI ४११॥ MIM सम्यक्त्वे त्वतिमन्दोयम् । वातातपादिमित जीवः। तीवत्वान्म न्यजातीयक- भिमा न विद्यत इति (१८०-११) मा प्रतिज्ञातार्थे युक्तिमाह-जात्य Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy