________________
निर्जरा
|गतिनामादिष्विति, गतिनामादीनां वा सर्वकर्मणां स विपाको भवति यथा नाम विपच्यते विपाकम्-उदयमासादयतीतियावत् ।। श्रीतत्त्वार्थ-IR
| यदि विपाकोऽनुभावः प्रतिज्ञायते ततस्तत् कर्मानुभूतं सत् किमावरणवदवतिष्ठते उत निःसारं सत् प्रच्यवते ?, उच्यते, पीडाहरि०
| नुग्रहावात्मनः प्रदायाभ्यवहतोदनादिविकारवन्निवर्त्तते, अवस्थानहेत्वभावाद् , अस्यार्थस्य प्रतिपादनाय सूत्रम्८ अध्या०
ततश्च निर्जरा ॥ ८-२४ ।। सूत्रम् ॥ नतश्चेति विरामार्था पंचमी, ततो-विपाकात् कम्मणो विरमणं-परिशटनं भवति, ततश्चानुभावादित्यादि (१८०-१६) | भाष्यं , तस्मादनुभावात् विपाकलक्षणात् कर्मणः-ज्ञानावरणादेर्निर्जरा-परिपतनमात्मप्रदेशेभ्यो भवति, निर्जराशब्दार्थमाचष्टे| निर्जराक्षयो वेदनेति, निर्जरणं निर्जरा,हानिरित्यर्थः, क्षयो-विनाशः परिणतेविंगमः, वेदना-रसानुभवः आकर्मपरिणामं फलोपभोगपरिसमाप्तेः, इतिकरणाच्छाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः, सा च द्विविधा-विपाकजा अविपाकजा च, विपाक उदयः, उदीरणा त्वविपाकः, अत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकाश्रोतसि पतितस्य फलोपभोगादुपजाते स्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा, यत् पुनः कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्ण बलादुदीयोंदयावलिकामनुप्रवेश्य वेद्यते,पनसतिन्दुकाम्रफलपाकवत् , सा त्वविपाकजा
निर्जरा, आह च-"तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः। आम्रपरिपाचनं वा काले तेधूपदृष्टान्ताः ॥१॥" यथासंख्यमेते ॥४१३।।
|संक्रमस्थित्युदीरणासु योज्याः, अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते, विपाकहेतुका निर्जरेत्येको हेतुः, अस्मादन्यो हेतुः हेत्वन्तरं तत्प्रदर्शनायाह-तपसा निर्जरा चेति नवमेऽध्याये अभिधास्यते संवराधिकारे तपसा द्वादशप्रकारेण संवरश्च भवति निर्जरा चेति
INTERNATAKAIRAMP
॥४१३॥
Jan Education International
For Personal Private Use Only