SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ निर्जरा |गतिनामादिष्विति, गतिनामादीनां वा सर्वकर्मणां स विपाको भवति यथा नाम विपच्यते विपाकम्-उदयमासादयतीतियावत् ।। श्रीतत्त्वार्थ-IR | यदि विपाकोऽनुभावः प्रतिज्ञायते ततस्तत् कर्मानुभूतं सत् किमावरणवदवतिष्ठते उत निःसारं सत् प्रच्यवते ?, उच्यते, पीडाहरि० | नुग्रहावात्मनः प्रदायाभ्यवहतोदनादिविकारवन्निवर्त्तते, अवस्थानहेत्वभावाद् , अस्यार्थस्य प्रतिपादनाय सूत्रम्८ अध्या० ततश्च निर्जरा ॥ ८-२४ ।। सूत्रम् ॥ नतश्चेति विरामार्था पंचमी, ततो-विपाकात् कम्मणो विरमणं-परिशटनं भवति, ततश्चानुभावादित्यादि (१८०-१६) | भाष्यं , तस्मादनुभावात् विपाकलक्षणात् कर्मणः-ज्ञानावरणादेर्निर्जरा-परिपतनमात्मप्रदेशेभ्यो भवति, निर्जराशब्दार्थमाचष्टे| निर्जराक्षयो वेदनेति, निर्जरणं निर्जरा,हानिरित्यर्थः, क्षयो-विनाशः परिणतेविंगमः, वेदना-रसानुभवः आकर्मपरिणामं फलोपभोगपरिसमाप्तेः, इतिकरणाच्छाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः, सा च द्विविधा-विपाकजा अविपाकजा च, विपाक उदयः, उदीरणा त्वविपाकः, अत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकाश्रोतसि पतितस्य फलोपभोगादुपजाते स्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा, यत् पुनः कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्ण बलादुदीयोंदयावलिकामनुप्रवेश्य वेद्यते,पनसतिन्दुकाम्रफलपाकवत् , सा त्वविपाकजा निर्जरा, आह च-"तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः। आम्रपरिपाचनं वा काले तेधूपदृष्टान्ताः ॥१॥" यथासंख्यमेते ॥४१३।। |संक्रमस्थित्युदीरणासु योज्याः, अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते, विपाकहेतुका निर्जरेत्येको हेतुः, अस्मादन्यो हेतुः हेत्वन्तरं तत्प्रदर्शनायाह-तपसा निर्जरा चेति नवमेऽध्याये अभिधास्यते संवराधिकारे तपसा द्वादशप्रकारेण संवरश्च भवति निर्जरा चेति INTERNATAKAIRAMP ॥४१३॥ Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy