SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ८अध्या० यथा भगवगिराख्यातमकमायं चारित्रं भवतीति, सबै या कपाया संसारे हिंडयंति जीवमिति काका प्रतिपादयति, यतस्तेषायुदये| श्रीतस्वार्थहरि० प्रतिविशिष्टज्ञानक्रियावातिरेक न समस्तीति, उपशान्तक्षीणकवायस्य हि यथाख्यातमिष्यते, तत्राप्युपशान्तकषायस्य कदाचित् | मेदाः पातोऽपि विशुद्धिस्थानात् कुनिश्चिमित्तात् शक्यते, क्षीणकायस्य तु नास्ति प्रतिघातः, शास्त्रे पर्यायशम्दैरपि क्रोधादिषायाणां म्यवहारोऽस्तीत्यतस्तत्प्रदर्शनं-क्रोध इत्यादि, (१७०-८) क्रोधः-अप्रीतिः, कोपन कोपः-पूर्वावस्थातोऽन्यथा परिणामः, रोषणं रोषः तत्परिणमनारूषितवादात्मना, द्वेषन द्वेषः तत्परिणामस्य वचनद्वारेण प्रदर्शनाद, कायद्वारेण निर्देशान मण्डनं कसहा, माम इति क्रोधविशेष इालक्षणा, एवमादया शब्दाः क्रोधार्थप्रतिपादकत्वादेकार्थाभिधायित्वादनन्तरमिति ।। अधुनाऽनन्तानुबन्ध्यादिभेदस्यैकैकस्य क्रोधादेस्तीवादिमावप्रदर्शनार्थ निदर्शनान्याह भाप्यकार:-तद्यथेत्यादिना (१७०-१) | चतुर्णामपि क्रमेणानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानाधरणसंज्वलनानां क्रोधमानमायालोमानामेकैकस्य चतुर्विधत्वं दर्शयति,पर्वतराजीसहशः पर्वतः पाषाणपुंजस्तदेकदेशोऽप्युपचारांच्छिलाविभागः पर्वतः तत्र राजी-मिदा पर्वतराजी तया सदृशः पर्वतराजी-INI सहशः, शिलायां राजी उत्पन्ना यावच्छिला ताबदवतिष्ठते, न च तस्याः सन्धानमस्ति, एवमनन्तानुबंधी क्रोधः समुत्पमे मवा|पेक्षया यावतत्र जीवति तावदप्यनुवर्तते, न तस्यास्त्युपसंहरणोपायः, तदनु मरणाच भूयसा नरकगतिः, अप्रत्याख्यानस्तु भूमि-| राजीसरशः संवत्सरमात्रकालानुबंधी, भूमौ हि राज्युत्पमा वर्षास्वपश्यतया सा निधनमायातीति क्रोधोऽप्येवमुत्पमो वर्षाम्य॥३८४ान्तरेऽवश्यमेव प्रशाम्यतीति । प्रत्याख्यानाचरणस्तु बालुकाराजीसदृशः, बालिकायां हिराजी उत्पमा प्रर्कपतः चतुर्मासाभ्यन्तरे ३८el: भ्या संपत्ते,क्रोधोऽप्येवं प्रत्याख्यानावरणचतुर्मासाम्यन्तर नियमेनोपशाम्पतीति। संचलनक्रोधामिरुत्पमा पाक्षिकप्रतिक्रमणकाले| Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy