________________
HE
S
नोकषायाः कपायघात्याचा
| किल प्रादुर्भवति,धातुद्धयोदये मार्जितादिद्रव्यामिलापवत् ,कस्यचित्तु पुरुषम्वेवामिलापः संकल्पजनित एवानेकरूप इत्यादि,इतिकरणो| श्रीतवार्थ-IRIनोकषायेयत्ताप्रदर्शनार्थः, उक्तमेवमेतबोकषायवेदनीयं नवप्रकारम् । एषां पुरुषादिवेदानां त्रयाणामपि तीवादिपरिणामसंसिद्ध्यर्थ हरि०
दृष्टान्तानाविश्चिकीर्षुराह-तत्रेत्यादि,पुरुषवेदादीनामिति क्रमनियममाचष्टे,तणादयः कृतद्वन्द्वाः,प्रत्येकमग्निशब्देन सहाभिसम्बध्यंते, ८ अध्या०
| निदर्शनानि दय॑न्त इति-दृष्टान्ता भवन्ति, एतानि च कृतसनिवेशक्रमात् , तत्र पुरुषवेदमोहोऽग्नेर्भृशं ज्वलतः समासादितप्रतिक्रि| यस्य आप्तेन प्रशमो जायते, समादीपिततृणपूलकस्येव नातीवस्थास्नुरनुबन्धः, स्त्रीवेदजातवेदसस्तु बहुतरकालावस्थायिनः संभापणस्पर्शनेन्धनामिवद्धितस्य चिराय प्रशमो जायते, दृढतरखादिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनस्येव, नपुंसकवेदमहामोहसप्ताचिंषस्तु समासादितोदयस्य महानगरदाहदहनतुल्यस्य कारीषकशानोरिवान्तर्दिशि जृम्भमाणदीप्ततरकणनिकरस्य बहुतरकालेनास्य प्रशमो भवति, सम्प्रत्युपसंहरति-एवमित्यादि, उक्तेन प्रकारेण द्वित्रिषोडशनवभेदलक्षणेनाष्टाविंशतिभेदमुक्तं मोहनीयं ।। सम्प्रति अनन्तानुबंध्यादिकषायाणामुदयेऽयमात्मा सम्यक्त्वादिसामायिकानां क किं लभते किंवा न लभत इति प्रतिपिपादयिषुराह-अनन्तानुवन्धीत्यादि (१७०-३) अनन्तानुबन्धिकषायोदयः सम्यग्दर्शनमुपहति, तद्विधपरिणामोत्पादमेव निरुणद्धीत्यर्थः, एतदेव स्पष्टपति-तस्योदयात् सम्यग्दर्शनं नोत्पद्यते, प्रागवाप्तमपि प्रतिपततीति, अप्रत्याख्यानेत्यादि,सर्वदेशलक्षणाया विरतेरभावः, प्रत्याख्यानेत्यादि,देशविरतिर्मपति, उत्तमचारित्रं-सर्वस्मात् प्राणातिपाताद विरमामि इत्येवंरूपं तस्य लाभो न भवतीति, तुशब्दो
ऽवधारणार्थः, न जातुचिदेव भवतीति, संल्वलनेत्यादि, संज्वलनकषायोदये त्वकषायचारित्रलाभो नास्ति, पूर्वोद्दिष्टसामायि॥३८३|| UL
केभ्योऽनन्तरमथाख्यात-क्रियाविशेषः, अथारुयातचारित्रं साक्षादनन्तरं कारणं मुक्तरिति, पथाख्यातचारित्रं वा येन प्रकारेण
OMEONION HOMEO
Madamentatiane
॥३८३॥
Jan Education r
ational
For Personal Private Use Only