________________
हरि०
IR कगत्यादिषु को लिङ्गनियमः? कस्यां गतौ किं लिङ्गमिति, एवं पृष्टे एतदभिधानार्थवादी लिङ्गमेव स्मारयन्नाह-'अत्रोच्यत इत्या-||| श्रीतत्त्वार्थ
वेदविचारः दिना, इह जीवस्य औदयिकेषु भावेषु व्याख्यायमानेपूक्तं प्राक् गतिकषायलिङ्गसूत्रे, किमुक्तमित्याह-त्रिविधमेव लिङ्गं अध्या०स्त्रीपुनपुंसकमिति, तथा चारित्रमोहे वक्ष्यमाणलक्षणे, दर्शनमोहव्यवच्छेदार्थमेतत् , तत्रापि नोकषायवेदनीये हास्यादिरूपे ||
|त्रिविध एव वेदं वक्ष्यते स्त्रीपुनपुंसकभेदेन, नवविधत्वात् नोकषायवेदनीयव्यवच्छेदार्थ, यस्मादेवं तस्मात्रिविधमेव लिङ्ग| मिति निगमनं ।। एवं लिङ्गनियमे सति गतौ वेदमाह
नारकसम्मूछिनो नपुंसकानीति ॥५०॥ सूत्रम् ॥ एते जन्तवो नपुंसकान्येवेति सूत्रसमुदायार्थः । अवयवार्थमाह-'नारकाचे 'त्यादिना (पृ. ६१-८) नरकेषु भवाः नारकाः| सर्वे सप्तपृथिवीनिवासिनः सम्मूछिनश्चेति सम्मुर्छजाः, सम्मृर्छनं च जन्मेत्यर्थः तदेषां विद्यत इति सम्मूर्छिनः, एते नपुंसकान्येव भवंति नपुंसकवेदभाज इत्यर्थः वृत्तिरितिकृत्वाऽवधारणफलमाह-न स्त्रियो न पुमांसः, किमेतदेवमित्याह-'तेषां ही'त्या| दिना, तेषां यस्मानारकादीनां,किमित्याह-चारित्रेत्यादि, चारित्रमोहनीयं च तनोकषायवेदनीयं चेति विग्रहः,नवधा हास्यादि, | तदाश्रयेषु, किमित्याह-' नपुंसकवेदनीय 'मिति, नपुंसकत्वानुभवेन वेद्यत इति नपुंसकवेदनीयं तदेवैकमशुभगतिनामापे-10
क्षमिति अशुभगत्यादिनामगोत्रवेद्यायुष्कोदयापेक्षं पूर्वबद्धनिकाचितमुदयप्राप्तं भवतीति पूर्वस्मिन् जन्मन्यनन्तरं बद्धं तद्यो॥१५०॥ |ग्यहेतुमिः परिगृहीतं निकाचितमात्मप्रदेशैरन्योऽन्यानुगत्या नियमवेदनीयतया स्थितं उदयप्राप्तमिति समासादितपरिपाकं,IX
॥१५॥ एएतदेवंविधं नारकसम्मूर्छिनां जन्तूनां दुःखबहुलमेतद्भवति, नेतरे स्त्रीपुंवेदनीये इति, तेन नपुंसकान्येव भवंतीति, नपुंसकवेदोद-12
वृत्तिरितिकृत्वाजाः, सम्मुर्छनं चारकाचे 'त्यादिनार ।।
रिकादीनां,
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org