________________
श्रीतच्चार्थ
हरि० ९ अध्या०
MOHI DH MOHSIC
PHOTOCOMHOCHHARIOD
प्रतिसेवमानः पुलाको भवति, मैथुनमित्येके, अपरे व्याचक्षते-मैथुनमेवेत्थं परामियोगात् बलात्कारेण वा सेवा कार्यते स| पुलाकः, न प्राणातिपातादि सेवमानः, अत्राप्यन्यथैवागमः-“पुलाए णं भंते ! किं पडिसेवए होजा अपडिसेवए होजा?,गोयमा!
पुलाकादिषु
संयमादिपडिसेवए, णो पडिसेवए, जइ पडिसेवए किं मूलगुणपडिसेवए उत्तरगुणपडिसेवए?, मूलगुणपडिसेवए य उत्तरगुणपडिसेवए अ,
| विकल्पाः मूलगुणे पडिसेवमाणे पंचपहं महत्वयाणं अण्णतरं पडिसेवेआ,उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णतरं पडिसेवेजा" | बकुशो द्वेधा-उपकरणशरीरभेदात् , तत्र तयोरुपकरणबकुशः उपकरणे वस्त्रपात्रादौ अभिष्वक्तचित्तः प्रतिबद्धस्नेहः समुपजात|तोषः विविधं देशमेदेन पौण्ड्रवर्धनककाशाकुलकादि पात्रमपि पूरिकगंधारकप्रतिग्रहकादि विचित्रं रक्तपीतसितबिंदुपटकादि
प्रचितं महाधनं महामूल्यं एवमादिना उपकरणेन युक्तो, ममेदं अहमस्य स्वामीत्युपजातमूर्छः, पर्याप्तोकरणोऽपि भूयो बहुवि-|| |शेषोपकारणाकांक्षायुक्तः बहुविशेषो यत्र मृदुदृढश्लक्ष्णधननिचितरुचिरवर्णादिस्तादृशोपकरणे लब्धव्ये जाताकांक्षो-जाताभि| लापः, सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबंधघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः, शरीरब-IN कुशः शरीरादिषु आसक्तचित्तः, विभूषार्थ तस्य शरीरस्याभ्यंजनोद्वर्त्तनस्नानादिकं प्रतिसंस्कार सेवमानस्तच्छील एव भवति, एष। चोत्तरगुणभ्रंशकारी, नतु मूलगुणान् विराधयति, यथोक्तमागमे-“बउसे पुच्छा?, गोयमा ! णो मूलगुणसेवी, उत्तरगुणपडिसेवए 0 होजा, उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेजा," प्रतिसेवनाकुशीलः मूलगुणान्-प्राणातिपातनिवच्यादीन् अविराधयन्-अखंडयन् उत्तरगुणेषु दशसु कांचिद्विराधनां, न सर्वा, कदाचिदेव प्रतिसेवत इति, अत्राप्यागमोऽन्यथा ॥५०८॥ अतिदेशकारि-"पडिसेवणाकुसीलो जहा पुलाओ" कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति ३। तरन्त्यनेनेति
E O ICIC):
॥५०८।।
Join Education iroernational
For Personal Private Use Only
www.jainelibrary.org