SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ C श्रीतवार्थ हरि० १०अध्या मोक्षे सम्यक्त्वाद्यवस्थितिः औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥१०-४ ॥ सूत्रम् ॥ उपशमे भवं औपशमिकं उपशमेन वा निवृत्तः,स आदिर्येषां ते इमे औपशामिकादयः, आदिग्रहणेन क्षायिकक्षायोपशमिकौदयिकपारिणामिकाः गृहीताः, सेत्स्यल्लक्षणं भव्यत्वं, औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि एषामभावः औपशमिकादिभव्यत्वाभावः, चशब्दः समुच्चये, औपशमिकाद्यभावाद्भव्यत्वाभावाच मुक्तात्मा भवति, किं सर्वेषामौपशमिकादीनामभावो?, नेत्युच्यते, अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न संति, औपशमिकक्षायोपशमिकौदयिकाः सर्वथा न संत्येव, क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः, केवलज्ञानं केवलदर्शनं सिद्धत्वं च संभवति मुक्तात्मनि, पारिणामिके तु भावे भव्यत्वमेकमेव केवलं सिद्धत्वे न संभवति,नन्वौपशमिकादिग्रहणात् भव्यत्वं संगृहीतमेव, किमर्थ पुनर्भव्यत्वग्रहणं?, उच्यते, पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति, शेषाः प्रायेण संतीति ज्ञापनार्थ, अस्तित्वगुणवत्चासर्व-| गतत्वानादित्वासंख्येयप्रदेशवचनित्यत्वादयः सन्त्येव, एतदनुसारि भाष्यं-औपशमिकेत्यादि (२१५-९) औपशमिकादयः कृतद्वन्द्वाः षष्ठीबहुवचनेन निर्दिष्टाः, एषामभावाव्यत्वाभावाच्च मोक्षः, अन्यत्र एभ्यः इत्युपपदलक्षणा पंचमी, दर्शनसप्तकक्षयात् क्षायिक केवलसम्यक्त्वं, समस्तज्ञानावरणक्षयात् क्षायिक केवलज्ञानं, अशेषदर्शनावरणक्षयात् क्षायिक केवलदर्शनं, समस्तकर्मक्षयात् सिद्धत्वमित्येते क्षायिका भावा यस्मान्नित्याः तस्मान्मुक्तस्यापि भवंतीति । स पुनर्मुक्तात्मा यत्र मुक्तः | समस्तकर्मभिः किं तत्रैवावतिष्ठते उतान्यत्रेति पृष्टो जगाद- . तदनन्तरमूवं गच्छत्यालोकान्तात् ।। १०.५।। सूत्रम् ॥ HOTIWANDHINDHIHITHO HINDIMECHOES ॥५१६॥ |॥५१६॥ Jan Education emanal For Personel Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy