SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थ हरि० ८ अध्या० पशमिकं सदैव सम्यक्त्वमन्तमुहर्तकालावच्छिन्न, उपशमसम्यक्त्वं हि नित्यमेवोपहन्यतेऽनन्तानुबंधिमिः, यथाह-"संयोजनोद मोहनीय| यश्चेत् स्यादासाद्येत नाम सम्यक्त्वम् । तस्य तु विशुद्ध्यतस्तदभावात् सम्यक्त्वमनवद्यम् ॥१॥" क्षायोपशमिकसम्यक्त्वपुद्गलचरम h| भेदाः ग्रासानुभयकाले वेदकसम्यक्त्वं, उदितमिथ्यात्वपुद्गलक्षये अनुदितमिथ्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेषद निमोहक्षये भवति सम्यक्त्वं, न च विशुद्ध पुद्गलक्षये तत्त्वार्थश्रद्धानलक्षणस्य परीणामस्याभावः, यथाह-"प्रक्षीणे तर्हि सम्यक्त्वे, | सम्यग्दृष्टिः कथं मतः । क्षयो द्रव्यस्य तवेष्टः, परिणामस्य न क्षयः ॥१॥" सम्यक्त्वमिथ्यात्ववेदनीयमधुनोच्यते, प्रथमतः सम्पत्यमुत्पादयन् करणत्रयं विधायोपशमसम्यक्त्वं प्रतिपद्यते, ततो मिथ्यात्वदलिकं त्रिपुंजीत्वेन परिणमयति शुद्धमिश्राशुद्धत्वेन, यथाह-"सम्यक्त्वगुणेन ततो विशोधति कर्म तच्च मिथ्यात्वम् । यत् शकृत्प्रभृतिमिः शोध्यन्ते कोद्रवा मदनाः ॥१॥" |सम्यमिथ्यात्वं च तद् वेदनीयं चेत्येवं पूर्वयोरपि द्रष्टव्यं, इतिशब्दो दर्शनमोहेयत्ताप्रतिपत्तये दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद-चारित्रमोहनीयाख्यो द्विविध इत्यादि, द्विविकल्पश्चारित्रमोहनीयप्रकृतिबंधः, कषायवेदनीयं नोकषायवेदनीय चेति, एतावद्भेदं मूलतश्चारित्रमोहनीयं, यथाक्रमं तत्स्वरूपाख्यानायाह-तत्रेत्यादि, तयोश्चारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः,तद्यथेत्यनेन मेदानावेदयते, अनन्तानुबन्धी क्रोध इत्यादि, अनन्तः संसारो नारकतिर्यक्मनुजदेवजन्मजरामरणपरंपरालक्षणः तदनुबन्धादनन्तानुबंधिनः संयोजनाच क्रोधामानमायालोभाः, तत्र क्रोधः-अप्रीतिलक्षणः, मानो गर्वः, माया-शाठथं, लोभो गाय, तृष्णेत्यनान्तरम् , आह च-"संयो- ॥३८॥ जयंति यनरमनन्तसंख्यैर्भवेः कषायास्ते । संयोजनादनन्तानुबंधिता वाप्यतस्तेषां ॥शा" अनन्तानुबंधिनां च तावत् पर्वतराजिशैल ॥३८०॥ Jan Education r ational For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy