________________
हरि० ८ अध्या
खरूपं
स्तम्भपनवंशमूलकमिलाधारागोदाहरवानि, वात्मस्मानापरवकायचतुर्दा कोचादिदेनेवालिदिश्यते, प्रत्याख्यानं द्विविय। -सचिरतिसवर्ण देशपिरतिलमक, बत्र देशपिरतिलक्षणमल सदापत्यकलाक-प्रत्यारकानावस्वमाया, सामावपित्र| समुपयाथों लम्यते, ये खल्पमावृण्वंति प्रत्यरूपानं ते सर्वविरतिलक्षणमावृण्वत्येवेति नास्ति चित्रं, कवाय इति जातिविवधाया| मेकवचननिर्देशः, आह च-"आवृण्वंति प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्यानावरणास्ते निर्विशेषोच्या ॥१॥ नन् । | हि अत्र अल्पार्थः उपमानार्थो वा, तेन प्रत्याख्यानावरणवदप्रत्याख्यानावरणः, यथोक्तं-"प्रत्याख्यानावरणसहशत्वाद्वा तत्तथा भवति सिद्धम् । यत्वबामणवचने तत्सदृशः पुरुष एवेष्टः ॥१॥" एषामुदये सम्यक्त्वलामा, सर्वदेशविरतिलक्षणं तु प्रत्याख्यानं नास्ति । प्रत्याख्यानावरणकषाय इति तथैवातिदेश, प्रत्याख्यानशम्देनात्र सर्वविरतिपरिग्रहः, सदावरणाः प्रत्याख्यानावरणाः, प्रतिशब्दः प्रतिषेधवचनः, प्रतिषेधस्याख्यान-प्रकाशनमाचार्यादिसनिधी मावतः सर्वान् प्राणिनो न हन्मि यावजीवमित्यादि प्रत्याख्यान, तदेवंप्रकार स्थगयतीति प्रत्याख्यानावरणः, यथाह-"सर्वप्रत्याख्यानं येनावृण्वति तदमिलषतोऽपि । तेन प्रत्या-| | स्थानावरणास्ते निर्विशेषोक्त्या ॥१॥" प्रत्याख्यानपरीणामजन्मविघातकारित्वात् प्रत्याख्यानावरणा,नतु सत एव प्रत्याख्यान| स्पेति वाक्यार्थः, तथा चाहुः पूज्या:-"नासंतस्सावरणं ग सोऽभधादिविरमणपसंगा । पञ्चकवाणावरणा तम्हा तस्संभवावरणा |११॥ उदये विरतिपरिणई न होइ जेसि स्वयाइओ होइ । पञ्चकवाणावरणा ते इह जह केवलावर ॥२॥" एतदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः, यथाह-"श्रावकधर्मों द्वादशमेदः संजायते ततस्तस । पंचत्रिचतुःसंख्यो व्रतगुणशिक्षामयः शुद्धः॥१॥"
२८१ संज्वलनकायस्वरूपास्मानायाइ-संज्वलनकषाय इति, समस्तपापस्थानविरतिमाजमपि पति दुस्सहरीपडसंपाते युगपत् संव
॥३८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org