________________
श्रीतचार्थ
निर्देशः
हरि०
निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ सूत्रं ॥ ७ ॥ न तावन्निर्देशादीनेव व्याचष्टे, सम्बन्धवाक्यमेव समर्थयति-'एभिश्चेत्यादि, (पृ.१०-१) एभिश्च, चशब्दात् प्रमाणनयसदा-| दिभिश्च, एभिश्चेति सामान्यशब्दनिर्देशे न विशेषावगतिरस्त्यतो विशेषार्थमाह-(निर्देशादिभिरिति)निर्देशशब्देन निर्देशे सति नेयसापरिज्ञानमस्तीति, समासे चाव्यक्ताभिधानं प्रसिद्धं, न सूत्रादपीयत्तासम्भाव्येत, अतः षभि'रित्याह, उक्तेऽपि पद्मि| रित्यस्मिन् किमेतानि व्याख्याद्वाराणि उत नेति याऽऽशङ्का तन्निरसनायाह-अनुयोगद्वारः, व्याख्यान्तररित्यर्थः, एपां च व्यापिताऽस्ति नास्तीति आशङ्काव्युदासायाह-'सर्वेषा'मिति, उक्तेऽपि चैतस्मिन्नभावो सर्वशब्देनोपात्तस्तन्निराचिकीर्पयाऽऽह |-'भावाना 'मिति,अभावो हि व्यर्थत्वात् प्रयासस्य न तद्विपयमेतदिति कथयति,भावां अप्यन्यमताभिमताः सन्त्यतचरूपा इत्यतो | द्वयमुपादत्ते-'जीवादीनां तत्त्वाना'मित्येतत् , ते च जीवादयः किमेभिः समासेन निरूप्यन्ते उत व्यासेनेत्यत आह-'विकल्पश'इति, शसश्च कारकसामान्याद्विधानमिति तृतीयार्थ एप इति, एतत् कथयति-'विस्तरेणे'त्यनेन, उक्तेऽपि चैतस्मिन्नसम्पूर्णमेव वाक्यं स्यात् , यदि पूर्वसूत्रादधिगत इत्येतनानुवर्तते, अतोऽनुवर्तत इति कथयति-अधिगम इति, सत्तां च पदार्थों न |व्यभिचरति यद्यपि तथापि अन्यास्याः क्रियाया नाध्याहारः कर्त्तव्यः,ततश्च भवतीत्याह,अनेनैव सूत्रसमुदायो व्याख्यातः,अव| यवाथं तु व्याख्यानयन्नाह-'तद्यथेत्यादि, यथते भाव्यन्ते निर्देशादयस्तथा कथ्यन्ते, निर्देश इति व्याख्येयावयचोपन्यासः, | अस्य तूद्देशपूर्वकत्वात् प्रश्ने सति निर्देशोपपत्तेरेतद्व्याचिख्यासयेवोद्देशमाह-'को जीव'इति, किं द्रव्यं गुणः क्रियेति पृष्टे निर्दिशति 'औपशमिकादी'त्यादि,औपशमिकादयो वक्ष्यमाणास्त एव भावाः तथाभवनादात्मनः तैयुक्तः द्रव्यं जीवः, न द्रव्यमानं,
॥३७॥
॥३७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org