________________
श्रीतच्वार्थ
हरि० २अध्या०
न ग्रन्थकृतोपन्यस्ताः,प्रायः प्रवृत्तिविषयत्वाद् ग्रन्थस्येति,तत्रैतदेव प्रमाणं,अधिकृतविग्रहस्वरूपमाह-विग्रहो वक्रित मिति विग्रहो।
अविग्रह| बक्रितमुच्यते, विग्रहशब्दं पर्यायान्तरैराह-विग्रह' इत्यादिना, विग्रहणं विग्रहः वक्रितमित्यर्थः,एवमवग्रहः श्रेग्यनारसंक्रान्तिः |
काल: श्रेणेरन्या श्रेणिः श्रेण्यन्तरं तत्र संक्रान्तिरित्यर्थः, पर्यायशब्दाः एत इत्यर्थः,अधुना पुद्गलमधिकृत्य निर्देशमाह-पुद्गलानामप्येवमेवेति यथा संसारिणां च जीवानां चतस्रो गतयः अनन्तरमुक्ताः तथा पुद्रलानामपि-परमाण्यादीनां विश्रसाप्रयोगाभ्यां भाव-| नीया इति, शरीरिणां चेत्यादि शरीरिणां च-औदारिकादिशरीरिणां विग्रहादिगतौ कार्मणशरीराभिधानात् जीवादीनां, किमि त्याह-विग्रहवती चाविग्रहा बेनि न कश्चिद्भेदः, कुत इत्याह-'प्रयोगपरिणामवशादू' स्वप्रयत्नापेक्षः प्रयोगः, परिणामस्तु विश्रसापरिणामः, एतद्वशाद्-एतत्सामर्थेन, मा भूत् सर्वसाधर्म्यमित्यतिदिष्टापवादमाह-'न तु तत्र विग्रहनियम इति |न पुनस्तत्र-अधिकृतशरीरपक्षे विग्रहनियम इति, अल्पा वा बहवो वा यथोक्तविग्रहेभ्यस्तथा नियमनिमिसाभावादिति ॥ 'अबाहे| त्यादि सूत्रान्तरसम्बन्धग्रन्थः, अत्र-विग्रहाधिकारे पर आह-'अथ विग्रहस्य किं परिमाण मिति कियता कालेनाधिकृत| विग्रहो जायत इति प्रश्नार्थः, एतदाशंक्याह-'अत्रोच्यत'इत्यादि(पृ. ४७-१८) क्षेत्रतो भाज्य' विग्रहपरिमाणे, एकादिप्रदेशभावित्वात् क्षेत्रस्य, कालतस्तु किमित्याह
- एकसमयोऽविग्रह इति ॥ ३०॥ सूत्रं ॥ एकः समयो व्यवधायको यस्य स एकसमयोऽविग्रहो भवति, एकसमयेनातिक्रान्तेन वाया गर्भावादिति सूत्रसमुदायार्थः, ॥१३२॥ अवयवार्थत्वाह-'एकसमयो(ऽविग्रहो)भवती'त्यादि,भाष्यं,(पृ.४८-२) कोऽस्यार्थः १ इनि, भवान्तराले वर्तितायो जन्तोगति
॥१३२।।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org