SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अनाहारकता | परिणमितस्यैकसमयेनातिक्रान्तेन वक्रा गतिर्जायेत इति, एकसमयोऽनिग्रहो भवतीत्युच्यते, न त्वयं नियमः, सर्वस्यावश्यं समया-| श्रीतवार्थ- ||तिक्रमेण भवितव्यं, यदाह-'अविग्रहा गति:' ऋज्वेव लोकान्तमपि यावत् एकसमयेन भवत्युपपातक्षेत्रवशेन, अपिच-अत्रा हरि० . विग्रहसूत्रे एकसमयत्वमुपलक्षणं, यदाह-'एकविग्रहे'त्यादि, एकविग्रहा गतिः द्वाभ्यां समयाभ्यां भवति, पूर्वापरसमयावधिक-| २ अध्या० | त्वाद् विग्रहस्य, एवं द्विविग्रहा गतिविभित्रिविग्रहा चतुर्भिरिति, अत्र भंगप्ररूपणा' यथोदितसमयविकल्पभावना कार्या,साच कृतैवेति । तदत्र एकं द्वौ वाऽनाहारक इति ॥ ३१ ॥ ।। सूत्रं ॥ | संबद्धमेव, समुदायार्थः प्रकटः, अवयवार्थ त्वाह भाष्यकृत्-'विग्रहे 'त्यादिना (पृ. ४८-६) विग्रहगतिमुक्तलक्षणां समा| पन्नः-प्राप्तो जीवः-प्राणी,किमित्याह-एकंवा समयं द्विविग्रहायां मध्यमं 'द्वौ वा समयो'त्रिविग्रहायां मध्यमावेव अनाहारको | भवति, पूर्वापरशरीरमोक्षग्रहणसंस्पर्शाभावेन, अत एवैकसमयायां न भवति, तत्संस्पर्शयोगात्, तदिह विग्रहगतिसमापद्धो विग्रहाद्यपेक्ष एव गृह्यते, न सामान्येन, तत्रासम्भवादिति, वाशब्दो विकल्पार्थे, कदाचिदेकं कदाचिद् द्वाविति, अपरे वाशब्दस्त्री| न्वेत्यमिदधति, एतदपि पंचसमयपरायां गतायुक्तवदविरुद्धमिति, अनाहारकत्वं चेहौजादित्रिविधाहारनिषेधतः, कर्मपुद्गलग्र |हणं तु तदाऽप्यस्त्येव, योगादिहेतुभावात्, वर्षणसमयसमादीप्तगच्छन्नाराचोदकग्रहणवदित्याचार्याः, शेषकालमनुसमयं ॥१३॥ व्यतिरिक्तमनुसमयमविच्छेदेनाहारयति-अभ्यवहरति उत्पत्तिसमयादारभ्यान्तर्मुहर्तिकेगौजाहारेण पश्चादाभवक्षयाल्लोमाहारेण | कश्चित्तु कादाचित्केन कावलिकेनेति, आह-'कथ'मित्यादि, कथं-केन प्रकारेणैकं द्वौ वा समयावनाहारकोऽयं, न बहूनिति वतः, कर्मपुर ॥१३३॥ आह-'कथा'मित्यासमयादारभ्यालणवदित्याचार्या Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy