SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० विग्रहेतरे गती २ अध्या० व्याचिख्यासुराह-'येषा'मित्यादि, येषां जीवानां विग्रहवती उपपातक्षेत्रवशाद् भवति तेषां विग्रहा-वक्ररूपाः प्राक् चतुभ्यों । भवन्ति, अतिक्रान्तभाष्यार्थ व्यक्तिमापादयमाह-'अविग्रहा' इत्यादि, अविग्रहा समश्रेणिस्थानोपपाते, एकविग्रहा एकव- क्रवलनाप्यविश्रेणिस्थानोपपाते द्विविग्रहा द्विवक्रवलनाप्यविश्रेणिस्थानोपपाते त्रिविग्रहा त्रिवक्रवलनाप्यविश्रेणिस्थानोपपाते, | स्थापना घेणे,इत्येवमेता अविग्रहा याः चतुःसमयपरा इति चतुसमयाः परा यास ताः चतुःसमयपराः चतुर्विधावतुष्प्रकारा गतयो भवन्ति, प्रक्रमाञ्जीवानामिति, नियमार्थमेतदित्यत आह–'परतो न सम्भवन्ति' परतः चतुःसमयपराया गतेः न सम्भवन्ति, एवंसमयाः का गतयः, इदं च पूर्वशरीरविच्छेदात् (छेदौ) मंडूकजलौकागतिभ्यां भावनीयौ, आसां च गतीनां मध्ये नारकादीनामविग्रहेकद्विविग्रहा एव भवन्ति, एकेन्द्रियाणां त्रिविग्रहा बेतराश्चेति, लोकनाडीबाह्यतोऽपि तदहिस्तदुत्पत्तेः, एवमपि किं परतो न सम्भव इत्याह-'प्रतिघातभावात्' अनुश्रेणिगताविति क्रमः, ततश्चानुश्रेणिगतौ प्राप्यस्थानं प्रति चतुःसमयगमनस्वभावत्वात् प्रतिघातः, विग्रहान्तरादेव तत्सिद्धिर्भविष्यतीत्याह-'विग्रहनिमित्ताभावाच' सर्वलोकेऽपि, प्रक्रमात् अधिकविग्रहापेक्षमेतत्, विग्रहान्तरनिमित्ताभावाचेत्यर्थः, न चैतदनार्ष, यथोक्तं-"अपअत्तसुहुमपुढविकाइए णं भंते ! इहलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते कइसमइएणं विग्गहेणं उववजेजा ?, गोयमा! तिसमइएण वा चउसमइएण वा विग्गहेण उववजेजा," चत्वारश्च समयाविवक्रायामेव गतौ सम्भवन्तीत्यागमानुवादः, अन्यस्त्वाह-पंचसमयाऽपि गतिः सम्भवति,यः किल प्राणी महातमःप्रभापृथिवीविदिग्व्यवस्थितः कालं करोति बाह्यलोकविदिशि चोत्यत्स्यते तस्य पंचसमयाऽपि गतिरवश्यं भवति, तथा लोकनिष्कुटततदपरोत्पत्तेरिति, एके त्वाचार्याः केचिदाहुः-कदाचित्केयं भवति हरिल्ले खेत्ते अपजत्तसुङ्मपुदविका" चत्वारश्च समयाखिवायातः कालं करोति बाप ॥१३१॥ ॥१३॥ For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy