________________
श्रीतचार्थ
हरि० २ अध्या .
भवति, इह सेधनशक्तिः सिमा सर्वकालमेव अविग्रहा अवता ॥ २९ ॥ सूत्रं ।।..
णप्रदेशा पंक्तिः श्रेणिरुच्यते, पुद्गलानां त्वेकप्रदेशादिरूपा, अनन्तप्रदेशिकानामप्येकाकाशप्रदेश एव स्थानात् , व्यतिरेकमाह
विग्रहेतरे 'विश्रेणिर्न भवतीति गतिनियम इति, अत्रोक्तलक्षणायाः श्रेणेविंगता या गतिः सा विश्रेणिः, इयं च न भवति, जीवानां |
गती | कर्मपारदन्यमन्तरेण पुद्गलानां च परप्रयोगविरहेण तथास्वभावत्वात् गतिनियम एवं ॥ तथा चाह
अविग्रहा जीवस्येति ॥ २८ ॥ सूत्रं ॥ खरूपावस्थितस्य जीवस्याविग्रहैव गतिर्भवतीति सूत्रसमुदायार्थः । एनमेवाह वृत्तिकारः-सिद्धधमानगतिः जीवस्य नियतमविग्रहा भवति, इह सेधनशक्तिः सिद्धयमानः सेधनशीलो वा तस्य गतिः पूर्वयोगाद् अलाब्वादिदृष्टान्तसिद्धा सिद्धयमानगतिः 'जीवस्येति भूतपूर्वगत्या जीवता, नियतं-सर्वकालमेव अविग्रहा-ऋज्वेव भवतीति ॥ न चैवं विग्रहगतेरभाव एवेत्याह
विग्रहवती च संसारिणः प्राक् चतुर्य इति ॥ २९॥ सूत्रं ॥ विग्रहवती च, चन्दात् अविग्रहा च, संसारिणो, जीवस्येति वर्त्तते, 'प्राक् चतुर्य इति चतुभ्यो विग्रहेभ्यः प्राक निर्विग्रहा| प्रकर्षतः, प्राक्शब्दस्य मर्यादामिधायित्वादिति सूत्रसमुदायार्थः। अवयवार्थस्तु 'जात्यन्तरे त्यादि(पृ.४७-९)जात्यन्तरसंक्रांताविति जननं जातिर्जन्मेत्यनान्तरं, जातेरन्या जातिर्जात्यन्तरं तसिन् संक्रान्तावित्यर्थः, संसारिणो जीवस्य-एकेन्द्रियादेः ।। किमित्याह-विग्रहवती चाविग्रहाच गतिर्भवतीति,न विग्रहवतीत्यन्ये,अविग्रहा च वक्ररहिता गतिर्भवति,वका वा वक्रेत्यर्थः, किमित्यत आह-उपपातक्षेत्रवशात् जन्मक्षेत्रसामर्थेन, 'तिर्यग्र्ध्वमधश्च प्राक् चतुर्य'इति सर्वत्र दिक्षु विदिक्षु |॥१३०॥ वा जन्मपरिग्रहं कुर्वतः, प्राक् चतुर्य इति चतुभ्यो विग्रहेभ्यः प्रागित्युक्तं, कार्यवशादसकृदुपन्यस्तोऽयं सूत्रावयव इत्येनं
॥१३०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org