SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० २ अध्या० तोऽयं गव्यूतराशिलक्षपोडशसहस्रसप्तविंशतिद्विशतक क्रमेण मूलमानेतव्यं, ततोsan लाघवार्थ द्वीपानां परिधिगणितपदजीवाद्यानयनाय करणोपाया भण्यन्ते, तत्र ईप्सितवृत्तक्षेत्रपरिधेरानयनायेदं करणसूत्रं-वि परिभ्याकम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः विष्कम्भो योजनशतसहस्रं, तल्लक्षणं कृतिर्षों भवति, पुनर्दशगुणा क्रियते, दिकरणं | पश्चान्मूलमानीयते, तद् वृत्तक्षेत्रपरिक्षेपः, तत्र योजनराशौ उपलब्धव्ये त्र्येकपइद्विद्विकसप्तकैः क्रमेण मूलमानेतव्यं, ततोऽयं | राशिरधस्ताजातः ६३२४५४, एपोर्द्धन छिनो योजनविलक्षषोडशसहस्रसप्तविंशतिद्विशतसंख्यो भवति, शेषमुपरीदं ४८४४११ | चतुर्भिर्गुण्यते, चतुर्गव्यूतं योजनं यतः,ततोऽयं गव्यूतराशिर्भवति १९३७६४४, षडादिराशिना ६३२४५४ भागो हायों, लब्ध| मिदं गव्यूतत्रितयं, शेषमुपरीदं४०५२२, धनुःसहस्रद्वयेन गुण्यते, जातस्ततो धनराशिः ८१०४४०००, पडादिराशिना मागे | लन्धभागमिदं १२८, शेषमुपरीदं ८९८८८, पण्णवत्यङ्गुलं धनुर्भवतीति षण्णवत्या गुण्यते, जातोऽङ्गुलराशिः ८६२७१४८, पडादिराशिना भागे लब्धमिदं १३, शेषसुपरीदं ४०७३४६, द्वाभ्यां गुण्यते, यतोऽर्द्धगुलद्वयेनैकमङ्गुलं भवति,जातोर्डागुलराशिः ८१४६९२,पडादिराशिना भागे लब्धमिदं १,शेषा गुलभागा एतावन्त उद्धरिताः १९२२३८, अधस्तात् षडादिराशिः, एष जंबुद्वीपपरिधिः,वृत्तग्रहणं चतुरस्रादिक्षेत्रव्यावृत्यर्थ, परिक्षेपग्रहणं विष्कम्भेषुजीवादिव्यावृत्त्यर्थमिति । अधुना गणितपदमानीयते । जम्बूद्वीपस्य,तत्रेदं करणसूत्रं 'स विष्कम्भपादाभ्यस्तो गणित' प्रक्रान्तविष्कम्भो लक्षमेकः पादः पञ्चविंशतिः सहस्राणि,विष्कम्भपादेनाभ्यस्तो-गुणितो विष्कम्भपादाभ्यस्तः, स इति परिधिर्जम्बूद्वीपस्य अमिसम्बन्ध्यते, प्रक्रान्तार्थपरामर्शित्वात् सर्वनामशदानां, गणितमिति गणितपदमित्यर्थः, जम्बूद्वीपे योजनप्रमाणानि चतुरस्रखण्डान्येतावन्ति भवन्तीति वाक्यार्थः, तत्र परिधि- ॥१७२।। | योजनराशिः पञ्चविंशतिमहसमुणितोऽयं ७९०५६७५००,गव्यतत्रितयं पश्चविंशतिसहस्रगुपां जातमिदं ७५०००,गव्यूतर शिवाय ॥१७२।। Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy