SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ परिभ्यादिकरणं हरि० Domain neour २ अध्या० योजनीक्रियते, चतुभिर्भागे लन्धमिदं १८७५०, योजनराशिरयं, धनराशिरपि पञ्चविंशतिसहस्रगुणो जातमिदं ३२०००००, | अयमपि धनुराशियोजनीक्रियते, 'अष्टौ धनुःसहखाणि योजनं भवतीति वचनात् अष्टामिः सहस्रर्भागे लन्धमिदं ४००, अयमपि | योजनराशिरनन्तरराशौ प्रक्षिप्तो, जातमिदं १९१५०, अयमपि सप्तकोट्यादिराशी, जातमिदं ७९०५६९४१५०,अङ्गुलराशिः पंच| विंशतिसहस्रगुणो, जातमिदं ३२५०००, अर्धाकुलं पञ्चविंशतिसहस्रगुणं, जातमिदं २५०००, अस्या कुलराशेरद्धं गृह्यते, ततो| ऽकुलानि लभ्यन्तेऽमनि १२५००, एतान्यकुलराशौ क्षिप्यन्ते, जातमिदं ३३७५०००, ततः पण्णवत्या भागो, यस्मात् षण्णवत्यहगुलं धनुर्भवति, भागे लब्धमिदं ३५१५, अयं धनुराशिः, शेषमङ्गुलं षष्टिः,अस्य धनुराशेर्भागे सहस्रद्वयन लब्धमेकं गव्यूतं, शेषमिदं १५१५। अधुना जीवानयनमुच्यते-इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या ईप्सितोऽवगाहो यावान् स इच्छावगाहस्तेनोनो विष्कम्भः इच्छावगाहोनः, पुनरवगाहेन अभ्यस्यते-गुण्यतेः,इच्छावगाहोनश्चासावबगाहाभ्यस्तश्च इच्छावगाहोनावगाहाभ्यस्तस्तस्य पुनर्चतुर्भिर्गुणितस्य यन्मुलं सा मण्डलक्षेत्रजीवा भवतीति,अत्र विष्कम्भो योजनलक्ष ईप्सितावगाहोनः क्रियते, ईप्सितश्चायं ५२६ षट् कलाः,एष उपरितनो राशिः सवर्ण्यते, कलीक्रियते इत्यर्थः, एकोनविंशत्या गुण्यते, 1 जातमिदं ९९९४,अत्र पद कलाः क्षिप्यन्ते,जातमिदं १००००,विष्कम्भराशिरपि सवर्ण्यते एकोनविंशत्या,जातमिदं १९०००००, एषोऽवगाहराशिरमुतः पात्यते, जातमिदं १८९००००, पुनरवगाहराशिना गुण्यते, जातमिदं १८९००००००००, ततश्चतुर्भिर्गु| ण्यते ७५६००००००००. अस्य मूलं जीवा भवति, तच्च ग्राह्य, द्विसप्तचतुष्कनवपंचचतुष्कः क्रमेण जातमिदं २९०८८४, अध|स्त्योऽर्द्धन छिनो जातमिदं २७४९५४,अस्य राशेरेकोनविंशत्या भागे लब्धमिदं १४४७१, कलाश्च पंच, शेष ५४००४ यदुद्धरितं ॥१७३॥ ॥१७३॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy