________________
परिध्यादिकरणं
श्रीतत्वार्थ
|तत्रका न्यूना कला लभ्यत इत्येषा जीवा। अधुना करणसूत्रमेवेषोरानयनायाह-ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाहरि०
कछोध्यं शेषामिषुः जीवावर्गस्य विष्कम्भवर्गस्य च विशेषः तस्य मूलं विष्कम्भाच्छोध्यते, शेषस्य यदधं स इषुर्भवति, तत्र २अध्या० |जीवावर्गोऽयं ७५६००००००००, विष्कम्भवर्गवायम् एकपट्युत्तरत्रिशतगुणः ३६१००००००००००, अस्माजीवावर्ग विशुद्धे
| शेषमिदं भवति ३५३४४००००००००,अस्य मूलमादीयते शून्याष्टकस्यार्द्धन चत्वारि शून्यानि, शेषस्य मूलमेकाष्टकाष्टकैः,लब्ध-| | मिदं १८८००००, एतद्विष्कम्भाद् एकोनविंशतिगुणाच्छोध्यं, शेषं जातमिदं २०००० अस्या नेदं १००००, अस्यैकोनविंशत्या |भागे लब्धमिदं ५२६ षड् कला इषुरिति । अधुना धनुःकाष्ठानयनाय करणसूत्रम्-इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य मूलं धनुःकाष्ठं इषोः कलीकृतस्यायं वर्गः १००००००००, एष षइमिर्गुण्यते, जातमिदं ६००००००००, एप ज्यावर्गे क्षिप्यते, ज्यावर्गश्चायं ७५६००००००००, जातमिदं ७६२००००००००, अस्य मूलमात्रं धनुःकाष्ठं भवति, तच्च द्विकर सप्तक ७ पद्६-| शून्यचतुष्क४त्रिकैः क्रमेणादीयते, ततो राशिर्भवति २६२१५१, अधस्त्यान छिन्नस्यैकोनविंशत्या भागे लन्धमिदं १४५२८, एकादश चैकोनविंशतिभागा इति । सम्प्रति विष्कम्भानयनाय करणसूत्रमिदं-ज्यावर्गचतुर्भागयुतमिषुवर्गमिषुविभक्तं तत् प्रकृतिवृत्तविष्कम्भः जीवावर्गचतुर्भागेन युक्त इषुवर्ग इषुणा विभक्तः स स्वभाववृत्तक्षेत्रविष्कम्भो भवति, ज्यावर्गः
७५६०००००००० अस्य चतुर्भागोऽयं १८९०००००००० एष इषुवर्गे क्षिष्यते, इषुवर्गश्चायं १००००००००, एकीकृत्य॥१७४॥ | मिदं जातं १९०००००००००,भागपरावृत्या एकषष्टयधिकशतत्रयेणेषुर्गुण्यते, एकोनविंशतिभागेनैकः स गुणकारः, उपरितनस्य
एकोनविंशतिरेव शून्यचतुफापगमेऽनया भागलब्धमिदं १००००० । अधुना बाहुरानीयते, तत्रेदं करणमूत्र-उदग्धनुःकाष्ठा
॥१७४||
Jan Education r
ational
For Personal Private Use Only