________________
श्रीतचार्थहरि०
याच सद्रव्याणि । आद्ययो पर
अयमेव स्त्रकारामाशाहगृहीतव्यतिरिक्तनिमित्तापेक्षयादान परोक्षम्, एतदुक्तं भवति-अपाय
मन्यमानस्य भा भूदाशङ्का-नववध्यादेरपि विशिष्टक्षयोपशमादिनिमित्तापेक्षाऽस्त्येवेति, तद्व्यवच्छेदायाह-'अपायसद्व्यतया || मतिज्ञान'मिति अपायो-निश्चयः इहानन्तरवर्ती सद्रव्यमिति-शोभनानि द्रव्याणि सम्यक्त्वदलिकानि, अपायश्च सद्रव्याणि | चापायसद्रव्याणि तेषां भावः-स्वरूपादप्रच्युतिः तयेत्थंभूतया मतिझानं परोक्षम् , एतदुक्तं भवति-अपाय इन्द्रियानिन्द्रियजन्य रोक्षत्वे हेतुः | इति इन्द्रियनिमित्ततया परोक्षं, ग्राह्यगृहीतव्यतिरिक्तनिमित्तापेक्षत्वादितियावत् , न चैवमवध्यादेः ग्राह्यगृहीतव्यतिरिक्तनिमित्त|पेक्षाऽस्ति, अयमेव सूत्रकारामिप्राय इति द्रढयन्नाह-तदिन्द्रिये'त्यादि-तदिति-मतिज्ञानं इन्द्रियाणि-श्रोत्रादीनि अती(नि)न्द्रियं |मनस्तानि निमित्तं-कारणं यस्य ज्ञानस्य तत्तथेति वक्ष्यते सूत्रकारः, इदं च सद्रव्यविकलानामपि सम्यग्दृष्टीनां भवति श्रेणिकादीनां तथापि बहूनां सव्यसमन्वितानामिति सामान्येनोक्तमपायसव्यतयेत्यलं प्रसङ्गेन । श्रुतज्ञानस्य परोक्षत्वे विशेपकारणमाह | 'तत्पूर्वकत्वादिति मतिज्ञानपूर्वकत्वात् 'परोपदेशजत्वाच' पर:-तीर्थकरादिस्तस्मादुपदेशस्ततो जायत इति परोपदेशजं तद्भा| वस्तस्साच्च श्रुतज्ञानं परोक्षमिति, अनेनोभयस्य निमित्तभूयस्त्वं ख्याप्यते, तथा चेदं क्वचिन्मनसि मतिज्ञानं श्रुतज्ञानं च स्वत एव | भवति, यथा प्रत्येकबुद्धादीनां, क्वचिवधिकं परोपदेशमपेक्षते, यथा अमदादीनामिति निमित्तभूयस्त्वं श्रुतज्ञानस्य । अत्र कश्चिदाह-इन्द्रियमनोनिमित्तं विज्ञानं परोक्षमित्येतदागमविरुद्धं भवतः,"इंदियपञ्चक्खं नोइंदियपञ्चक्खं चे"त्यादि(नन्दी सू. ३)वचनप्रामाण्यात् , प्रतीतिविरुद्धं च, साक्षाद्पादिदर्शनादिति, अत्रोच्यते, नागमविरुद्धं,तत्र व्यवहारतः प्रत्यक्षत्वाभिधानात् , कथमेतत ज्ञायत इति चेत् नन्वागमादेव, यतस्तत्रैवोक्त "मतिनाणपरोक्खं च सुअनाणपरोक्खं च" (नन्दी सू.) न च मतिश्रुताभ्यामिन्द्रि-HIMe | यमनोनिमित्तमन्यदस्ति यत् प्रत्यक्षमंजसा भवेदिति उपचारतस्तव प्रत्यक्षत्वाभिधानं,निश्चयं त्वधिकृत्य प्रवृत्तोऽयं शास्त्रकार इति नाग-1
॥ ५९॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org