SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ७ अध्या० हिंसादिवापायावद्यानि MAHOTOCHRONOMICROMOTIONE दिकं वध्यपानमिति वध्यो-व्यापाद्यस्तस्य पानं-मद्यपानं तस्य प्रधानत्वात् , तत्पूर्वकमन्यदपि कणवीरकुसुममालाभरणखरघटिकावलम्बनादि मारणं व्यपरोपणं आदिग्रहणात् स्वमांसखादनादि प्रतिलभते, प्रेत्येति गतार्थ,अतश्चौर्यान् व्युपरमः श्रेयानिति । | यथा प्राणातिपातालीकस्तेयप्रवृत्ता दुःखं संस्पृशन्ति तथाऽब्रह्मचारीत्यादि, (१५१-३) अब्रह्मचारी मैथुनसेवी विभ्रमो विलासविशेषः तेनोद्धान्तं चित्तं चलम्-अनवस्थितं यस्येति, विप्रकीर्णेन्द्रिय इति, तुच्छे विशिष्टे च विषये प्रवर्तितेन्द्रियवृत्तिः, मनोक्षेषु शब्दादिषु रागाङ्गेषु रागानुरक्तः अमनोज्ञेषु द्विष्टेषु शब्दादिपु द्वेपाभ्युक्तात्मस्वरूपः, मदान्धो गज इवेत्यादिना हस्तिमूर्खेण सह साधर्म्य दर्शयति, इतरथाऽपि तिर्यग्जातिः हिताहितप्रवृत्तिनिवृत्तिपर्यालोचने अक्षमा, स्वल्पज्ञानक्षयोपशमत्वात् , | अतिशयेन तु मदकाले गुंजन्मनोहारिध्वनिमधुकरालीढमदवारिनिर्भरस्नपितकपोलभित्तिः अनाधृताधोरणव्यापारितनिशान्ताकु| शतिग्माप्रवेधजनितव्यथोन्मत्तगज इव शर्म-सुखं नोपलभते नावामोतीतियावत् , विभ्रमोद्धान्तचित्तत्वात् विप्रकीर्णेन्द्रियत्वा| चेति युक्तिद्वयम् , अवितृप्तस्य च कुतः सुखेन सम्बन्ध इति ?, मोहाभिभूतश्चेत्यादिना मोहनीयकर्मोदय सूचयति, स्त्रीपुंन| पुंसकवेदोदयामिभृतः स तथा विजृम्भत इति, चशब्दात् पूर्वोक्तविधिसमुच्चयः, इदमकार्य इदं कार्य वा नाभिजानाति ग्रहाविष्ट| पुरुषवत् परवशत्वात् , ततश्च न किंचिदकुशलं न प्रारभते, निविवेकत्वात् सर्वमेव कुशलं मन्यत इत्यभिप्रायः ।। 'परदारे'त्यादिना | (१५१-६) ऐहिकामुष्मिकप्रत्यवायोपप्रदर्शनं, परेषां दाराः परदाराः-परपरिगृहीतयोषितः, श्रुतज्ञानप्रतिषिद्धश्च सर्वो मैथुनव्यापारः परदारशब्दवाच्यः, तदभिगमनं-तदासेवनं तजनितानिहैव वैरपरम्परा शिरच्छेदनं ताडनं बन्धनं द्रव्यापहारमादिग्रहणाद् यातना नानाविधाः प्रतिलभत इत्येत एव प्रत्यपायाः, 'प्रेत्य चे'त्यादिना, पारलौकिकप्रत्यपायप्रदर्शनं, तस्मादब्रह्मणो ॥२९ ॥ ॥२९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy