SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरिः ७ अध्या० नरकादिजन्मनि अपायानर्थपरम्परां मुहुर्मुहुर्भावयेत् , तद्यथेति हिंसायास्तावदपायान् व्याचष्टे-'हिंस्र' इति हिंसनशीलो हिंसादि| हिस्रः प्राणव्यपरोपणजातसक्तिः हिशब्दो यस्मादर्थे नित्यं सततं उद्वेजनीयः संत्रासकारी, यतो भीषणवेषो ललाटतटारोपि वापाया| तभ्रूभङ्गः,अतः सचानामुद्वेगकारीति,नित्यानुबद्धवैरश्चेति अनुबद्धं-प्रसक्तं वैरमस्येति नित्यानुबद्धवैः सर्वदाप्रवृत्तवैरसन्तानश्च, बद्यानि तस्माभित्योद्वेजनीयो नित्यानुबद्धवरश्च स्यात् , इहैव लोके वधस्ताडनं कसादिभिर्बन्धः पश्चात् पिण्डनं-निगडादिकः परिक्लेश| अङ्गुष्ठग्रहणोष्णस्थापनजलावसेकनादिः,आदिग्रहणादुल्लम्बनशिरच्छेदनादि,प्रतिलभते प्रतिप्रानोति,प्रेत्येति मृत्वा अशुभांगति नारकतिर्यकुमानुपादिकां प्रामोति, गार्हतो निन्द्यः, प्राक्तनजन्मोपात्ताशुभकर्मविपाकोऽयमस्य वराकस्येत्येवं भावयतो विवेकबलात् | | सर्वसचदयापरो भवति, अतो हिंसायास्त्यागो-व्युपरमः श्रेयानिति । यथा प्राणातिपातकारी प्रत्यपायान् प्रामोति तथेति तथा | अनृतवाद्यपि अनृतं वक्ष्यमाणलक्षणं तद्वादी अश्रद्धेयं वचनमस्येति, इहैवेति इहलोके जिह्वाछेदादीन् प्रतिलभते प्रामोतीति, आदिशब्दात् कर्णनासिकाकरचरणच्छेदपरिग्रहः, तथा मिथ्या-अलीकमभ्याख्यानमनृतवचनं तेनेति अभ्याख्यानेन दु:खितेभ्यः, चशब्दः पूर्वदोषापेक्षः, किंभृतेभ्यः १-'यद्धवैरेभ्यः' बद्धम्-अविच्छिन्नं वैरं येषां तेभ्यः बद्धवैरेभ्यः तदधिकानिति जिह्वाछेदादिभ्योऽप्यतिशयेन यातनाप्रकारान् मिथ्याभ्याख्यानाधिकांस्तान् दुःखहेतून वधबन्धनादीन् आमोति, तीव्राशयो हि | तीवस्थित्यनुभावमेव कादत्ते, प्रेत्येत्यादिना आमुष्मिकं फलमादर्शितं, यस्माच्चैवंविधो विपाकोऽनृतवचनस्य तस्माद् व्युपरमः | | श्रेयानिति । यथाऽलीकानुष्ठानप्रत्ययोऽयमुक्तः तथा स्तेनः परकीयद्रव्याद्यपहारे प्रसक्तचित्तः सर्वस्य इति अपहियमाणद्रव्यादि- IR||२९०॥ स्वामिनः उद्वेगं जनयति, इहैवेत्यादिना, हस्तादीनामवयवानां छेदनं शरीरात् पृथक्करणं भेदनं तु सन्निविष्टानामेव वेधनं पाटना ॥२९॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy