SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरिο ७ अध्या० ॥ २९२॥ Jain Education International हिंसादि ष्वापाया | व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातादिप्रवृत्तः प्रत्यपायेन युज्यते तथा परिग्रहवानित्यादि (१५१ - ९) शास्त्राननुज्ञातो मूर्च्छास्पदं च परिग्रहः तद्वान् परिग्रहवानिति, ऐहिकप्रत्यवाय प्रदर्शनार्थं शकुनिरिवेत्यादिदृष्टान्तग्रन्थोपन्यासः परप्रत्यायन| प्रयोजनः, मांसपेशीति मांसखण्डमेव दीर्घ पेश्युच्यते, आदानमोक्षणव्यापारवत्वात् पादोऽपि हस्त एव शकुनेः, मांसपेशी हस्तेऽस्येति वद्यानि मांसपेशीहस्तः, व्यधिकरणानामपि गमकत्वाद्बहुव्रीहिः, कण्ठेकालवत्, अन्येषां क्रव्याच्छकुनानामिति, आममांसभक्ष्याः क्रव्यादोऽभिधीयन्ते, कृतविकृतशब्द उपपदे क्विप्प्रत्ययादेः, पृषोदरादित्वाच्च कृतविकृतशब्दस्य क्रव्यादेशः, कृतविकृतमांसभक्षाः स्युः क्रव्यादः कर्मण्यणेवेति, मांसपेशीपरिग्रहहेतोः क्रव्यात् पतत्रिणामिव गम्योऽभिभवनीयश्चञ्चु चरणनखमुखपक्षतिप्रहतः परिशटत्प| तत्रव्रजः शरणार्थी वियति नश्यति निरालम्बनः, परिश्रान्तस्तरु शिखरारानुपन्नप्राप्तिसमनन्तरमाक्रम्य बलादाहृतमांसपेशीकः किंचिदुच्छ| सन् कण्ठागतप्राणः कृच्छ्राद् विमुच्यते शकुनिभिः, तस्करादीनां च गम्यः परिग्रहवान्, आदिग्रहणाद्राजदायादादिपरिग्रहः, तस्करादयः | प्रसभं चौर्येण चापहारमाचरन्त्यभिभूयेति, अर्जनम् - उपादानमुपात्तस्य परिपालनं रक्षणं क्षयो-नाश इति, अर्जनादिकृतांश्च परिग्रहवानवामोति दोपान्, तत्रार्जनं न्याय्यमन्याय्यं च, न्याय्यं वाणिज्यकर्म्म करत्वकृष्याद्युपायं तच्चातिक्लेशयुक्तं, अन्याय्यं तस्करत्वाद्युपायसाध्यं तत्रापि वधबन्ध विशसनादिदोषाः, रक्षणमपि संत्रस्तचेतसो रात्रिंदिवं नृपदहनतस्करदायादभूपिकादिभ्यः क्लेशबहुलं, क्षयोऽप्युपभोगादपुण्योदयाच्च, तत्रोपाभोगकालमधिकृत्येदमाह-न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेरिति (१५१-११) | उपभुञ्जानस्यापि चास्य तृप्तिरसम्भाव्या मेरिन्धनैरिव प्रक्षिप्यमाणैः प्रवृद्धज्वालाकलापस्य, प्रत्युत वृद्धिरेव जायते, एवं परिग्रहवतः | प्राज्यद्रविण शेरपि प्रतिक्षणमपूर्वापूर्वद्रव्यावाप्तौ सन्ततीवेच्छा विजृम्भते, इच्छायाश्चानिवृत्तौ तृप्त्यभावः, न चातृप्तः सुखलेशे For Personal & Private Use Only 10776-104POSTOL 306J06ACJIC_C) ॥२९२॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy