________________
श्रीतत्वार्थ
हरि० ८ अध्या .
| कषायमोहनीयं
मस्वभावः आत्मनः परिणतिविशेषः,अनन्तानुवन्ध्यादिषुक्रमेण शैलस्तम्भसटश इत्याधुदाहरणानि योज्यानि,एषामित्यादिना अति| दिशति, उपसंहार उपनयः, यथा शैलस्तम्भस्तथा अनन्तानुबन्धीत्यादिक्रमेण, तस्मात् कुतश्चिनिमित्तादुत्पन्नो मान आमरणान्न व्ययं गच्छति, जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्षश्च भवति शैलस्तम्भसदृशः, तादृशं मानमनुसृता नरकेषूपपत्ति प्राप्नुवन्तीति निगमनग्रन्थः, चशब्दः समुचितौ, एवमस्थिस्तम्भसदृश इत्यादिवपि यथायोगमुपनयनिगमने वक्तव्ये, माया प्रणिधिरित्यादि (१७२-३) मीयतेऽनया जन्तोस्तिर्यग्योनादिजन्मेति माया, प्रणिधितापरिणतावासक्तिः, प्रणिधानं वाह्यचेष्टयोपधीयते छाधत इत्युपधिः-अन्यथापरिणामः चित्तस्य, निष्क्रियतेऽनया परः परिभृयत इति निकृतिः, आचर्यते-निगम्यते भक्ष्यते वा परस्तयोपायभूतयेत्याचरणं, तथा बुकमार्जारगृहकोकिलादयः प्रसिद्धाः, परे विप्रलभ्यते यया सा वंचना, दंभन दभी| वेषवचनाघनुमेयः, कुटयते-दह्यते अमुना परः परिणामांतरेणेति कूटं,सत्वग्रहणयंत्रं वा कूटं तद्वद् यः परिणामः, अतिसंधीयतेऽनेन | पर इत्यतिसन्धान, अतीवानुप्रविश्य सन्धान-अन्तरंगताप्रदर्शनं, ततो विनाशः, ऋजोर्भाव आर्जवं तद्विपरीतमनार्जवं कायमनो| वक्रता, इतिशब्द एवार्थे, एवमेतान्येकार्थाभिधायीनि नामानीति । तस्या इति गतार्थ, वंशकुडङ्गसदृशीत्यादि (१७२-५) | वंशकुडंगो-वंशमूलं अतिकुटिलमृजुकर्तुमशक्यमुपायशतेनापि,शेषागतार्था प्रायः,निर्लेखन-वर्धक्यवलेखनीधारोल्लिखितं तत्तु कुटिलं,
अत्रापीत्यादि (१७२-६) गतार्थ, लोमो राग इत्यादि (१७२-८) लुभ्यत्यनेन जीव इति लोभः, आत्मरंजनाद्रागः, आप्तेषु | | वस्तुषु गायमभिरक्षणादिकार्य गृद्धिलक्षणं, इच्छा-अमिलाप त्रैलोक्यविषय , मूर्छा प्रकर्षप्राप्ता मोहवृद्धिः,स्निह्यतेऽनेनेति स्नेहः | पुत्रपत्न्यादिषु प्रीतिविशेषः, भविष्यत्कालोपादानविषया कांक्षा,अभिघको बाह्याभ्यन्तरोपकरणविषयाभिमुखः, संगः सक्तिः, शेष
॥३८६॥
॥३८६।।
Jan Education International
For Personal Private Use Only