________________
श्रीतधार्थ-I
हरि० ४ अध्या०
सद्वेदनानुबन्धाः,न असदेदना भवति,यदि भवति तदा अन्तर्मुहर्तमेव, अतः परं सदनानुबन्धाः,सदेदनाः पुनरुत्कृष्टेन षण्मासान
वैमानिकभवन्ति, ततः परं विच्छिद्यन्तेऽन्तमुहूर्त, ततः पुनरनुवर्गव इति, उपपात इति द्वारपरामर्शः, आरणाच्युतादूर्ध्वमन्यतीर्थानां
लेश्या द्रव्यलिङ्गमधिकृत्य उपपातो न भवति स्वलिङ्गिनां साधुद्रव्यलिङ्गापेक्षया भिन्नदर्शनानां मिथ्यारष्टीनां यावद् त्रैवेयेभ्यः, ऊर्ध्वः उपपातो भवतीति वर्तते, ग्रेवेयेष्वेवोपपात इत्यर्थः, उपपातोऽन्यस्येति मिथ्यादृष्टेरन्यस्य, एतदाह-सम्यग्दष्टेः संयतस्य |भाज्यो विकल्पनीयः आसर्वार्थसिद्धादिति, सौधर्मादारभ्य सर्वार्थसिद्धिं यावत, जघन्यतस्तु न भवनपतिष्यन्तरेष्वित्यर्थः, 'ब्रह्मलोका'दित्यादि, बह्मलोकाचं, नातो जघन्यतो, नापि आ सर्वार्थसिद्धात् सर्वार्थसिद्धिं यावत् चतुर्दशपूर्वधराणां उप-IN पान इति वर्त्तते । अनुभाव इति द्वारपरामर्शः, एतदयाचष्टे-'विमानाना'मित्यादिना (११०-३) आसनादिमिः प्रचलन्ति प्रमोदगर्भाः, नत्रासनैः कल्पोपपन्नाः शक्रादयः, शयनैः कल्पातीता अनुत्तराः, स्थानाश्रयैः अवेयकादय इति, तत्रस्था एव परमसंविग्नास्तथाजीतकल्पत्वादित्यनेन संवेगोत्र कारणमागमने किंचिदित्येतदाहेति ॥ 'अनाहे त्यादि (११०-१३) सम्बन्ध| ग्रन्थः, त्रयाणां देवनिकायानां भवनवास्यादीनां लेश्यानियमोऽमिहितः प्राक, अथ वैमानिकानां सौधर्मादिनिवासिना केषां -
२०५॥ का लेश्येति. अत्रोच्यते
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ ४-२३ ।। सूत्रम् ॥ पूर्वत्र बहुव्रीहिः, उत्तरत्र द्वन्द्व इति सूत्रसमुदायार्थः । अवयवार्थ स्वाह 'उपर्युपरी'त्यादिना (११०-१९) सुबेयः, अत्राहोतं भवतेत्यादि (१११-५) सम्बन्धः सूत्रभाष्ये.ऋज्वर्थे एव, नवरं 'सभाजयंतीति पूजयंतीति चेति, 'अत्राहे'त्यादि।
॥२५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org