SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरि० ४ अध्या० प्रस्तारेषु सामान्येन, सनत्कुमारे द्वादश शतसहस्राणि सामान्येन द्वादशसु प्रस्तारेषु, माहेन्द्रेऽष्टौ शतसहस्राणि द्वादशसु प्रस्तारेषु सामान्येनैव ब्रह्मलोके चत्वारि शतसहस्राणि षद प्रस्तारेषु, लान्तके पञ्चाशत् सहखाणि पञ्चसु प्रस्तारेषु, महाशुक्रे चत्वारिंशत् सहस्राणि चतुर्षु प्रस्तारेषु सहस्रारे पद् सहस्राणि चतुर्खेव प्रस्तारेषु, आनतप्राणतारणाच्युतेषु सप्त शतानि चतुर्षु चतुर्षु, अधोग्रै| वेयाणां शतमेकादशोत्तरं त्रिषु प्रस्तारेषु, मध्यम इति मध्यमग्रेवेयाणां सप्तोत्तरं शतं त्रिष्वेव प्रस्तारेषु उपर्युपरितनग्रैवेयाणामेक| मेव शतं त्रिषु प्रस्तारेषु, अनुत्तराः पंचैत्र विमानभेदाः एकप्रस्तार एवेति, 'एवमूर्ध्वलोक' इत्यादिना (१०९-६) सर्वसंख्याभिधानं, अभिमानेन चोपर्युपरि हीना इत्येतद् व्याचष्टे - 'स्थानपरिवारे' त्यादिना (१०९-८) स्थानं च परिवारवेत्यादि द्वन्द्वः स्थानं कल्पादिः (परिवार:-देवा देव्यश्व) शक्तिः - सामर्थ्यं विषयः - अवध्यादिसम्बन्धी संपद् विभृतिः स्थिति:- आयुष इयत्ता, एतेषु | स्थानादिषु अल्पाभिमानाः अल्पाहङ्काराः, अत एव च परमसुखभागिन उपर्युपरि, अभिमानस्य दुःखस्वरूपत्वादिति, न केवलं गत्यादिहीनाः उच्छ्रासादिभिश्च दुःखनिबन्धनैः, कैरित्याह 'उच्छ्रे’त्यादि, (१०८–१०) उच्छास चाहारश्चेत्यादि द्वन्द्वः, एभ्यश्व साध्य इति, तत्रोच्छ्रास इति द्वारपरामर्शः, सर्वजधन्यस्थितीनां दशवर्षसहस्रायुषां भवनपतिव्यन्तराणां उच्छामः सप्तस्तोक इति सप्त स्तोकाः कालोऽस्य, सप्तस्तोकान्तरित इत्यर्थः, आहारश्चतुर्थकालः चतुर्थः कालोऽस्येति, एकदिवसान्तरित इत्यर्थः, पल्योपमस्थितीनां देवानामन्त दिवसस्य दिवसा|| २०४ || भ्यन्तरे उच्छासो, दिवसपृथक्त्वस्याहारः, द्विप्रभृतिः आनवभ्य इत्यर्थः, 'यस्य यावन्ति' इत्यादि (१०८ - १३) सुज्ञानं, भाष्येऽवतरणिकाया अभावात् उच्छ्रासादिषु अधिकत्वहीनत्वोभयस्य यथायथं भावात् अत्रापि च मन्त्रतयोक्तेरभावात् नैतत्सूत्रमिति. Jain Education International For Personal & Private Use Only हीनताक्रमः 1120811 www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy