SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० ४ अध्या० गतिशरीरपरिग्रहाभिमानतो हीना इति ॥४-२२॥ सूत्रम् ॥ इन्द्रः, तृतीया तसिरिति सूत्रसमुदायार्थः । अवयवार्थ स्वाह-गतिविषयेणे'त्यादिना (१०८-९) गतिविषयेण गतिगो- हीनताक्रमः चरेण उपयुपरि हीना भवन्ति, एतदेव व्याचष्टे-'तयथेत्यादिना (१०८-१०) द्वे सागरोपमे जघन्या स्थितिर्येषां ते तथाविधास्तेषां देवानां, किमित्याह-आ सप्तम्या इति, सप्तमी यावदधो गतिगोचरः, तिर्यगसंख्येयानि योजनकोटीनां कोटिसहसाणि, एते च सनत्कुमारकल्पात् प्रभृति लभ्यन्ते, ततः पर इत्यादि (१०८-१२) सागरोपमद्वयादधः जघन्याल्पस्थितीना| मिति, जघन्या अल्पा पल्पोपमादिलक्षणा स्थितिर्येषां ते तथाविधाः,तथा च एकैकहीना भूमयोऽधो गतिविषयो यावतृती| येति, यदिह जघन्या न्यूनतरा न्यूनतमा च स्थितिरिति, तत्रैते गतपूर्वा गमिष्यन्ति वा पूर्वसांगतिकाः तृतीयां देवाः, परतस्तु | जघन्यावस्थितिभ्यः सत्यपि गतिविषये शक्त्यपेक्षया न गतपूर्वाः कदाचित् नापि गमिष्यति, महानुभावक्रियातः औदा-|| सीन्याच कारणादुपर्यपरि देवाः सामान्येनैव न गतिरतयो भवन्ति जिनामिवन्दनादि मुक्त्या, एवं शरीरमहत्वेनाप्युपयुपरिहीना इत्येतदाह-'सौधर्मशानयो 'रित्यादिना (१०८-१६) सप्त रखयः इत्यत्र रविः हस्तः उपर्युपरि द्वयोर्द्वयोः | कल्पयोरेकैकामिहींनाः, न व्याप्तौ च, किंत्वासहस्रारात् सहस्रारं यावत्, एवं च सनत्कुमारमाहेन्द्रयोः षट् रत्नयः, ब्रह्मलोक|लान्तकयोः पंच, महाशुक्रसहस्रारयोश्चतस्त्र इति । 'आनतादिष्वि'त्यादि (१०८-१८) आनतप्राणतारणाच्युतेषु तिस्रो रत्नयः शरीरोच्छायो देवानां, अबेयकेषु द्वे रनी अनुत्तरेग्वेका रनीति, महापरिग्रहत्वेन चोपर्युपरि हीना इति, तदाह-सौधर्म वि ॥२०३|| . मानानां द्वात्रिंशत् शतसहस्राणि सामान्येन त्रयोदशस्वपि प्रस्तारेषु, ईशानेऽष्टाविंशतिः शतसहस्राणि त्रयोदशस्वपि ॥२०॥ Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy